SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [3] दीप अनुक्रम [93] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [१]/ गाथा ||४७...|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४४], चूलिका सूत्र [१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः ज्ञानपश्च १५ श्रीमलयनाद्यापि निखिलकर्ममलापगमः तावद्यथा यथा देशतः कर्ममलोच्छेदः तथा तथा देशतः तस्य विज्ञसिरुज्जृम्भते, सा गिरीया च कचित्कदाचित्कथञ्चिदित्यनेकप्रकारा, उक्तं च- "मलविद्धमणेर्व्यक्तिर्यथाऽनेकप्रकारतः । कर्म्मविद्धात्मविज्ञ कसिद्धिः नन्दीवृत्तिः - सिस्तथाऽनेकप्रकारतः ॥ १ ॥" सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकता दिमणेरशेषमला॥ ६६ ॥ ५ पगमसम्भवे समस्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाऽभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदशन चरि* त्रप्रभावतो निःशेषावरणप्रहाणादशेषज्ञानव्यवच्छेदेने करूपा अतिस्फुटा सर्ववस्तुपर्यायसाक्षात्कारिणी विज्ञप्तिरुलसति, तथा चोक्तम्- "यथा जात्यस्य रत्नस्य, निःशेषमलहानितः । स्फुटैकरूपाऽभिव्यक्तिर्विज्ञसिस्तद्वदात्मनः ॥ १ ॥” ततो मत्यादिनिरपेक्षं केवलज्ञानं, अथवा शुद्धं केवलं, तदावरणमलकलङ्कस्य निःशेषतोऽपगमात् सकलं वा केवलं, प्रथमत एवाशेपतदावरणापगमतः सम्पूर्णोत्पत्तेः, असाधारणं वा केवलमनन्यसदृशत्वात्, अनन्तं वा केवलं ज्ञेयानन्तत्वात्, केवलं च तज्ज्ञानं च केवलज्ञानं ५॥ ननु सकलमपीदं ज्ञानं ज्ञत्येकखभावं ततो ज्ञत्येकस्वभावत्वाविशेषे किंकृत एष आभिनिबोधकादिभेदो ?, ज्ञेयभेदकृत इति चेत्, तथाहि वार्त्तमानिकं वस्त्वाभिनिवोधिकज्ञानस्य ज्ञेयं, त्रिकालसाधारणः समानपरिणामो ध्वनिर्गोचरः श्रुतज्ञानस्य, रूपिद्रव्याण्यवधिज्ञानस्य, मनोद्रव्याणि मनःपर्यायज्ञानस्य, समस्तपर्यायान्वितं सर्वं वस्तु केवलज्ञानस्य तदेतदसमीचीनम्, एवं सति केवलज्ञानस्य भेदवादुल्यप्रसक्तेः, तथाहि - ज्ञेयभेदात् ज्ञानस्य भेदः, यानि च ज्ञेयानि प्रत्येकमाभिनिवोधिकादिज्ञानानामियन्ते तानि २५ Eucation International For Para Use Only ~135~ ॥ ६६ ॥
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy