SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................... मूलं [१]/गाथा ||४७...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: BAR ज्ञानपश्चकस्वरूपम्. प्रत सूत्रांक [१] अवनं अवः 'तुदादिभ्यो न का वित्यधिकारे 'अकती चे'त्यनेनौणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः. कापरि अवः पर्यवः,मनसि मनसो वा पर्यवः मनःपर्यवः-सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः,अथवा मनःपर्यय इति पाठः, तत्र पर्ययणं पर्ययः, भावेऽल प्रत्ययः, मनसि मनसो वा पर्ययो मनःपर्ययः, सर्वतस्तत्परिच्छेद इत्यर्थः, स चासौ ज्ञानं च मनःपर्ययज्ञानं, अथवा मनःपर्यायज्ञानमिति पाठः, ततः मनांसि-मनोद्रव्याणि पर्येति-सर्वात्मना परिच्छिनत्ति मनःपर्याय, 'कर्मणोऽणि'ति अणप्रत्ययः, मनःपर्यायं च तज्ज्ञानं च मनःपर्यायज्ञानं, यद्वा मनसः पर्यायाः मनःपर्यायाः, पर्याया भेदा धर्मा बाद्यवस्त्वालोचनप्रकारा इत्यर्थः, तेषु तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं ४, तथा केवलम्एकमसहाय मत्यादिज्ञाननिरपेक्षत्वात् केवलज्ञानप्रादुर्भावे मत्यादीनामसम्भवात् ,ननु कथम सम्भवो यावता मतिज्ञानादीनि खखावरणक्षयोपशमेऽपि प्रादुषष्यन्ति, ततो निर्मूलखखावरणविलये तानि सुतरां भविष्यन्ति, चारित्रपरिणामवत्, उक्तं च-"आवरणदेसविगमे जाइवि जायंति मइसुयाईणि । आवरणसबविगमे कह ताइ न होंति जीवस्स ? ॥१॥" उच्यते, इह यथा जात्यस्य मरकतादिमणेमलोपदिग्धस्य यावन्नाद्यापि समूलमलापगमस्तावद्यथा यथा देशतो मलविIM लयः तथा तथा देशतोऽभिव्यक्तिरुपजायते, सा च कचित्कदाचित् कश्चित् भवतीत्यनेकप्रकारा, तथाऽऽत्मनोऽपि सकलकालकलापावलम्बिनिखिलपदार्थपरिच्छेदकरणकपारमार्थिकखरूपस्याप्यावरणमलपटलतिरोहितस्वरूपस्य यावत् भावरणदेशपिगमे यान्यपि जागन्ते मतिश्रुतादीनि । सर्वावरणविगमे कथं तानि न भवन्ति जीवसा ॥१॥ AC दीप अनुक्रम [१३] ~ 134~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy