SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .............. मूलं [-/गाथा ||४४|| ........ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक ||४४|| श्रीमलय- हु सीसगभरोत्ति । न करेंति सुत्तहाणी अन्नत्थवि दुलहं तेसिं ॥२॥" एप एव गोदृष्टान्तः प्रतिपक्षेऽपि योजनीयःोडा गिरीया नन्दीवृत्तिः तयथा कश्चित् कौटुम्बिको धर्मश्रद्धया चतुर्थ्यश्चतुर्वेदपारगामिभ्यो गां दत्तवान् , तेऽपि च पूर्ववत्परिपाट्या दोग्धु|मारब्धाः, तत्र यस्य प्रथमदिवसे सा गौरागता स चिन्तितवान्-पद्यहमस्याश्चारिं न दास्यामि ततः क्षुधा धातुक्षयादेपा प्राणानपहास्थति, ततो लोकेषु मे गोहत्याऽवर्णवादो भविष्यति, पुनरपि चास्मभ्यं न कोऽपि गवादिकं दास्थति, अपिच-यदि मदीयचारिचरणेन पुष्टा सती शेषैरपि ब्राह्मणैधोक्ष्यते ततो मे महाननुग्रहो भविष्यति, अहमपि |च परिपाट्या पुनरप्येनां धोक्ष्यामि, ततोऽवश्यमस्यै दातव्या चारिरिति ददौ चारिं, एवं शेषा अपि ददुः, ततः | सर्वेऽपि चिरकालं दुग्धाभ्यवहारभागिनो जाताः, लोकेऽपि समुच्छलितः साधुवादो, लभन्ते च प्रभूतमन्यदपि गवादिकं, एवं येऽपि विनेयाश्चिन्तयन्ति-यदि वयमाचार्यस्य न किमपि विनयादिकं विधातारः तत एषोऽवसीदन्नवश्यमपगतासुभविष्यति लोके च कुशिष्या एते इत्यवर्णवादो विजृम्भिष्यते, ततो गच्छान्तरेऽपि न वयमयकाशं लप्स्यामहे, अपिच-अस्माकमेष प्रव्रज्याशिक्षाप्रतारोपणादिविधानतो महानुपकारी, सम्प्रति च जगति दुर्लभं श्रुतरनमुपयच्छन् वर्त्तते, ततोऽवश्यमेतस्य विनयादिकमस्माभिः कर्तव्यम् , अन्यच-यद्यस्मदीयविनयादिसहायकवलेन ॥ ५९॥ प्रातीच्छिकानामप्याचार्यत उपकारः किमस्माभिर्न लब्धम् ?, द्विगुणतरपुण्यलाभश्चास्माकं भवेत् , प्रातीच्छिका अपि पिध्यकभर इति । न कुर्वन्ति सूत्रार्थहानिरन्यत्रापि दुर्लभी तेषाम् ॥ २ ॥ दीप अनुक्रम [४६]] भावना 4504 ~121~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy