SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं [-]/गाथा ||४४|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक ॥४४|| श्रीमलय-|शिष्योऽपि यो व्याख्यानप्रबन्धावसरेऽकाण्ड एव क्षुद्रपृच्छादिभिः कलहपिकवादिभिर्वाऽऽत्मनः परेषां चानुयोगगिरीया श्रवणविघातमाधत्ते स महिषसमानः, स चैकान्तेनायोग्यः, उक्तं च-"तयमविन पियइ महिसो न य जूहं पिबति नन्दीवृत्तिः लोलियं उदयं । विग्महविकहाहि तहा अथकपुच्छाहि य कुसीसो ॥१॥"८॥ मेषोदाहरणभावना-यथा मेपो वदनस्य ॥५८॥ तनुत्वात् खयं च निभृतात्मा गोपदमात्रस्थितमपि जलमकलुषीकुर्वन् पिवति तथा शिष्योऽपि यः पदमात्रमपि विनयपुरस्सरमाचायचित्तं प्रसादयन् पृच्छति स मेषसमानः, स चैकान्तेन योग्यः ९॥ मसकदृष्टान्तभावना-यः शिष्यो मसक इव जात्यादिदोषानुद्घट्टयन् गुरोमनसि व्यथामुत्पादयति स मसकसमानः, स चायोग्यः १०॥ जलौकारष्टामन्तभावना-यथा जलौकाः शरीरमदुन्वती गघिरमाकर्षति तथा शिष्योऽपि यो गुरुमदुन्वन् श्रुतज्ञानं पिबति स जली६कासमानः, उक्तं च-"जलुगा व अदूर्मितो पियद सुसीसोऽवि सुयनाणं।" ११॥ विडालीदृष्टान्त भावना-पथा विडाली है।भाजनसंस्थं क्षीरं भूमौ विनिपात्य पिबति,तथादुष्ट स्वभावत्वाद्, एवं शिष्योऽपि यो विनयकरणादिहीनतया न साक्षादू गुरुसमीपे गत्वा शृणोति, किन्तु व्याख्यानादुत्थितेभ्यः केभ्यश्चित्, स विडालीसमानः, स चायोग्यः १२ ॥ तथा जाहका-तियेगविशेषः, तत्र रटान्तभावना-प्रथा जाहकः स्तोकं २ क्षीरं पीत्वा पार्थाणि लेढि तथा शिष्योऽपि यः पूर्व १ खयमपि न पिवति महिषो न च यूध पिचति लोडितमुदकम् । विप्रहत्विकवादिभिस्तयाकाण्डपृच्छादिमिव कृशिष्यः ॥१॥ २ जलौका इव अदुन्वन् पिबति शिष्योऽपि श्रुतज्ञानम् ॥ | मेषमसक जलौकाविडालीजाहकदृष्टा|न्ता: उपनयाथ.१३ २० दीप अनुक्रम [४६]] २५ ~119~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy