SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं -1/गाथा ||४१|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: 643 प्रत सूत्रांक ||४१|| शिष्यानुवर्तनाकौशल्यख्यापनार्थमुक्तं 'प्रकृत्या मधुरवाच'मिति, तं दुष्यगणिनं 'प्रयतः' प्रयत्नपरः प्रणमामि । पुनरपि दृष्यगणिन एव स्तुतिमाहसुकुमालकोमलतले तेसिं पणमामि लक्खणपसत्थे। पाए पावयणीणं पडिच्छयसएहि पणिवइए ॥४२॥ तेषां दूष्यगणिनां 'प्रावचनिकानां' प्रवचने-प्रवचनार्थकथने नियुक्ताः प्रावचनिकास्तेषां, तत्कालापेक्षया युगप्रधानानामित्यर्थः, पादान् लक्षणैः-शङ्खचक्रादिभिः प्रशस्तान्-श्रेष्ठान् , तथा सुकुमारम्-अकर्कश कोमल-मनोजं तलं येषां तान्, पुनः किम्भूतानित्याह-प्रातीच्छिकशतैः प्रणिपतितान् , इह ये गच्छान्तरवासिनः खाचार्य पृष्ट्वा गच्छान्तरेऽनुयोगश्रवणाय समागच्छन्ति अनुयोगाचार्येण च प्रतीच्छ्यन्ते-अनुमन्यन्ते ते प्रातीच्छिका उच्यन्ते, खाचार्यानुज्ञापुर:सरमनुयोगाचार्यप्रतीच्छया चरन्तीति प्रातीच्छिका इति व्युत्पत्तेः, तेपां शतैः प्रणिपतितान्-नमस्कृतान् 'प्रणिपतामि' नमस्करोमि ॥ तदेवमावलिकाक्रमेण महापुरुषाणां स्तवमभिधाय सम्प्रति सामान्येन श्रुतधरनमस्कारमाह जे अन्ने भगवंते कालिअसुयआणुओगिए धीरे।तेपणमिऊण सिरसा नाणस्स परूवणं वोच्छं ॥४३॥81. ये अन्येऽतीता भाविनश्च भगवन्तः श्रुतरत्ननिकरपूरितत्वात् समप्रैश्वर्यादिमन्तः कालिकश्रुतानुयोगिनो धीरा-15 विशिष्टधिया राजमानाः तान् 'शिरसा' उत्तमाङ्गेन प्रणम्य 'ज्ञानस्य' आभिनिबोधिकादेः 'प्ररूपणां' प्ररूपणाका१ तवनियमसयसजमनिणयजनसंतिमदरियाणं । सील गुणगरिमाणं गणुभोगगुगप्पदाणा ॥ १ ॥ (प्र.) ESH दीप अनुक्रम [४३] Jaintain l ond areltrary.com | सामान्येन श्रुतधरमहर्षीणां नमस्कारम् ~110~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy