SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं [-]/गाथा ||४०|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: का गिरीया श्रीमलय नन्दीपतिः ॥५३॥ प्रत सूत्रांक ||४०|| सुष्टु-अतिशयेन ज्ञातं यत्सूत्रमर्षश्च तस्य धारकम् , अनेन सदैवाभ्यस्तसूत्रार्थता तस्यावेद्यते, तथा सन्तो-यथाव- स्थविरावस्थिता विद्यमाना भावाः-सद्भावाः तेषामुद्भावना-प्रकाशनं सद्भावोभावना तस्यां तथ्यम्-अविसंवादिनं सद्भावोद्-1 लिका. गा. | ४०-४१ भावनातथ्यम् , एतेन तस्य सम्यक्प्ररूपकत्वमुक्तम् , इत्थम्भूतं भूतदिन्नाचार्यशिष्यं लोहित्यनामानमहं वन्दे ॥ १५ अत्यमहत्थक्खाणिं सुसमणवक्खाणकहणनिवाणि। पयईइ महुरवाणि पयओ पणमामि दूसगणिं ॥४१ तत्र भाषाभिधेया अर्धा विभाषाचार्तिकाभिधेया महार्थाः तेषामर्थमहार्थानां खानिरिव अर्थमहार्थखानिः तं, एतेन भाषाविभाषावार्तिकरूपानुयोगविधावतीय पटीयस्त्वमावेदयति, तथा सुश्रमणानां-विशिष्टमूलोत्तरगुणकलितसंयताना-15 मपूर्वशास्त्रार्थव्याख्याने पृष्टार्थकथने च निवृतिः-समाधिर्यस्य स तथा तं, तथा प्रकृत्या-खभावेन मधुरवाचं-मधुर-14 गिरं न शिष्यगतमनाप्रमादादिरूपकोपहेतुसम्पत्तावपि कोपोदयवशतो निठुरभापणम्, एतेन शिष्यानुवर्तनायामतिकौशलमाह, तथाहि-गुणसम्पद्योग्यान् कथञ्चित् प्रमादिनोऽपि दृष्ट्वा धर्मानुगतैः मधुरवचोभिराचार्यस्तान् शिक्ष-12 येत् यथा तेषां मनःप्रसादमेव विशिष्टगुणप्रतिपत्त्यभिमुखमश्नुते, न कोपं प्रतिपन्नगुणभ्रंशकारणमिति, उक्तं च-18 "धम्ममइएहि अइसुन्दरोहिं कारणगुणोवणीएहिं । पल्हायन्तो य मणं सीसं चोएइ आयरिओ ॥ १॥" तत इत्थं दीप अनुक्रम [४२] FI धर्ममयैरति सुन्दरैः गुणकारणोपनीतैः । प्रह्लादयंश्च मनः शिष्य नोदयत्याचार्यः ॥१॥ SAREmirathi ahilona ~ 109~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy