SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ..................... मूलं [-]/गाथा ||२९|| ........ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक ||२९|| दीप अनुक्रम श्रीमलय-18श्रुतज्ञाने 'दर्शने' सम्यक्त्वे, चशब्दाचारित्रे च, तथा तपसि-यथायोगमनशनादिरूपे विनये-ज्ञानविनयादिरूपे स्थविरावगिरीया टू नित्यकालं' सर्वकालम् 'उद्युक्तम्' अप्रमादिनं ॥ लिका. गा. नन्दीवृत्तिः है। वडउ वायगवंसो जसवंसो अजनागहत्थीणं । वागरणकरणभंगियकम्मपयडीपहाणाणं ॥३०॥ ॥५०॥ पूर्वगतं सूत्रमन्यच्च विनेयान् वाचयन्तीति वाचकाः तेषां वंशः-क्रमभाविपुरुषपर्वप्रवाहः स 'बर्द्धता' वृद्धिसुप यातु, मा कदाचिदपि तस्य वृद्धिमुपगच्छतो विच्छेदो भूयादितियावत् , बर्द्धतामित्यत्राशंसायां पञ्चमी, कथम्भूतो वाच-12 |कवंश इत्याह-'यशोवंधों' मूर्ती यशसो वंश इव-पर्वप्रवाह इव यशोवंशः, अनेनापयशःप्रधानपुरुषवंशव्यवच्छेदमाह, तथाहि-अपयशःप्रधानानामपारसंसारसरित्पतिश्रोतःपतितानां परममुनिजनोपधृतलिङ्गविडम्बकानामलं सन्तानपरिवृोति, केषां सम्बन्धी वाचकवंशः परिवर्द्धतामित्याह-आर्यनागहस्तिनामार्यनन्दिल क्षपणशिष्याणां, कथम्भूतानामित्याह-व्याकरणकरणभङ्गीकर्मप्रकृतिप्रधानानां तत्र व्याकरण-संस्कृतशब्दव्याकरणं प्राकृतशब्दव्याकरणं च प्रश्न-18 २२ व्याकरणं वा करणं-पिण्डविशुद्धादि, उक्तं च-"पिडेविसोही समिई भावण पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु ॥१॥" भङ्गी-भङ्गबहुलं श्रुतं कर्मप्रकृतिः-प्रतीता, एतेषु प्ररूप-2॥५॥ णामधिकृत्य प्रधानानाम् ॥ पिण्डविधिक समिविभीनना प्रतिमाव इन्द्रियनिरोधः । प्रतिलेखना गुप्तयः अभिप्रदायव करणं तु ॥१॥ [३१] ~ 103~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy