SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक ||38|| दीप अनुक्रम [३३] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [-]/गाथा ||३१|| मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः जयंजणधा उसमप्पहाण मुद्दियकुवलयनिहाणं । वड्डउ वायगवंसो रेवइनक्खत्तनामाणं ॥ ३१ ॥ आर्यनागहस्तिनामपि शिष्याणां रेवतीनक्षत्रनाम्नां वाचकानां वाचकवंशो वर्द्धतां कथम्भूतानामित्याह - 'जात्याअनधातुसमप्रभाणां जात्यश्चासावअनधातुश्च तेन समा-सदृशा प्रभा देहकान्तिर्येषां ते तथा तेषां मा भूदत्यन्तकालिन सम्प्रत्यय इति विशेषणान्तरमाह - 'मुद्रिकाकुवलयनिभानां' परिपाकागतरसद्राक्षया नीलोत्पलेन च समप्रभाणां, अपरे पुनराहुः कुवलयमिति मणिविशेषः तत्राप्यविरोधः ॥ - • अयलपुरा णिक्खते कालियसुयआणुओगिए धीरे । वंभदीवगसीहे वायगपयमुत्तमं पत्ते ॥ ३२ ॥ रेवती नक्षत्रनामक वाचकानां शिष्यान् श्रसद्वीपिकसिंहान्' त्रह्मद्वीपिकशाखोपलक्षितान् सिंहनामकानाचार्यान् 'अचलपुरात् निष्क्रान्तान्' अचलपुरे गृहीतदीक्षान् 'कालिकश्रुतानुयोगिकान्' कालिकश्रुतानुयोगे - व्याख्याने नियुक्ताः कालिकयुतानुयोगिकास्तान् अथवा कालिकश्रुतानुयोग एषां विद्यते इति कालिकश्रुतानुयोगिनः ततः खार्थिककप्रत्ययविधानात् कालिकश्रुतानुयोगिकाः तान्, धिया राजन्ते इति धीराः तान् तथा तत्कालापेक्षया उत्तमं - प्रधानं वाचकपदं प्राप्तान् ॥ - जेसि इमो अणुओगो पयरइ अज्जावि अड्डभरहम्मि । बहुनयरनिग्गयजसे ते वंदे खंदिलायरिए ॥ ३३ ॥ येषामयं श्रवणप्रत्यक्षत उपलभ्यमानोऽनुयोगोऽद्यापि अर्द्ध भरतवैताढ्यादर्वाक् 'प्रचरति' व्याप्रियते तान् स्कन्दि ternationa For Palata Use Only ~ 104~ १० १३ inary or
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy