________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
............... मूलं [-]/गाथा ||२७|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
||२७||
तत्वात् पूर्वापरदक्षिणास्त्रयः समुद्रास्त्रिसमुद्रम् , उत्तरतस्तु हिमवान् वैताब्यो वा, त्रिसमुद्रे ख्याता कीर्तिर्यस्यासी त्रिसमुद्रख्यातकीर्तिस्तं, तथा 'द्वीपसमुद्रेषु' द्वीपेषु समुद्रेषु च गृहीतं पेयालं-प्रमाणं येन स गृहीतपेयालस्तम्,४ अतिशयेन द्वीपसागरप्रज्ञसिविज्ञायकमिति भावः, तथा अक्षुभितसमुद्रवद्गम्भीरम् ॥
भणगं करगं झरगं पभावगं णाणदंसणगुणाणं । वदामि अजमंगुं सुयसागरपारगं धीरं ॥२८॥
आर्यसमुद्रस्यापि शिष्यमार्यमगुंबन्दे,किंभूतमित्याह-'भणकं कालिकादिसूत्रार्थमनवरतं भणति-प्रतिपादयतीति |भणः भण एव भणकः 'कश्चेति प्राकृतलक्षणसूत्रात् खार्थे का प्रत्ययः तं, तथा 'कारकं' कालिकादिसूत्रोक्तमेवो-14
पधिप्रत्युपेक्षणादिरूपं क्रियाकलापं करोति कारयतीति वा कारकस्तं, तथा धर्मध्यानं ध्यायतीति ध्याता तं ध्या| तारं, इह यद्यपि सामान्यतः कारकमिति वचनाद् ध्यातारमिति विशेषणं गतार्थ तथापि तस्य विशेषतोऽभिधानं 8
ध्यानस्य प्रधानपरलोकाङ्गताख्यापनार्थ, तथा यत एव भणकं कारकं ध्यातारं वा अत एव प्रभावकं ज्ञानदर्शनगुणा| नाम् 'एकग्रहणे तज्जातीयग्रहणमिति' न्यायाचरणगुणानामपि परिग्रहः, तथा धिया राजते इति धीरस्तं, तथा | श्रुतसागरपारग ।।नाणमि दंसणंमि अ तबविणए णिच्चकालमुज्जतं । अजं नंदिलखमणं सिरसा वंदे पसन्नमणं ॥२९॥
आर्यमकोरपि शिष्यमार्यनन्दिलक्षपणं प्रसन्नमनसम्-अरक्तद्विष्टान्तःकरणं शिरसा वन्दे, कथम्भूतमित्याह-'ज्ञाने
दीप अनुक्रम [२७]
DOREASSSS
RECismational
अब वे प्रक्षेपे गाथे वर्तते. ते गाथे मत्संपादित "आगमसुत्ताणि" मूलं एवं सटीकं द्वयो: अपि पुस्तके मुद्रिते |
~ 102~