SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं [-]/गाथा ||२५|| ....... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक ||२५|| दीप अनुक्रम [२५] श्रीमलय-पद देववाचकस्वाभावात् , तत इह महागिर्यावलिकयाऽधिकारः, तत्र महामिरेद्वौं प्रधानशिष्यावभूताम्, तद्यथा-बहुलो खविराव बलिस्सहश्च, तौ च द्वावपि यमलभातरी कौशिकगोत्री च, तयोरपि मध्ये बलिस्सहः प्रवचनप्रधान आसीत् , ततस्त-लिका. गा. नन्दीवृत्तिः मेव निनंसुराह-'ततो' महागिरेरनन्तरं कौशिकगोत्रं बहुलस्य 'सदृशवयसं' समानवयसं, द्वयोरपि यमलभातृत्वात् , २४-२७ ॥४९॥ 'वन्दे' नमस्करोमीति । हारियगुत्तं साई च वंदिमो हारियं च सामजं । वंदे कोसियगोत्तं संडिल्लं अजजोयधरं ॥ २६ ॥ बलिस्सहस्यापि शिष्य हारीतगोत्रं 'खाति'खातिनामानं, चः समुच्चये बन्दे, तथा खातिशिष्यं 'हारीतं' हारीतगोत्रं चः समुपये स च भिन्नक्रमः श्यामार्यशब्दानन्तरं द्रष्टव्यः, श्यामार्य बन्दे, तथा श्यामार्यशिष्यं कौशिकगोत्रं 'शाण्डिल्यं' शाण्डिल्यनामानं वन्दे, किम्भूतमित्याह-'आर्यजीतधरं' आरात्-सर्वहेयधर्मेभ्योऽर्वाक् यातं आर्य 'जीत'मिति सूत्रमुच्यते, जीतं स्थितिः कल्पो मर्यादा व्यवस्थेति हि पर्यायाः, मर्यादाकारणं च सूत्रमुच्यते, तथा 'धृ धारणे' प्रियते धारयतीति धरः 'लिहादिभ्यः' इत्यच् प्रत्ययः आर्यजीतस्य धर आर्यजीतधरः तम्, अन्ये तु व्याचक्षतेशाण्डिलस्यापि शिष्य आर्यगोत्रो जीतधरनामा सूरिरासीत् तं वन्दे इति ॥ ॥४९॥ तिसमुदखायकित्तिं दीवसमुद्देसु गहियपेयालं । वंदे अजसमुई अक्खुभियसमुद्दगंभीरं ॥२७॥ शाण्डिलशिष्यमार्यसमुद्रनामानं वन्दे, कथंभूतमित्याह-'त्रिसमुद्रख्यातकीर्त' पूर्वदक्षिणापरदिग्यिभागव्यवस्थि- २६ anditaram.org ~ 101~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy