SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१३८] .→ "नियुक्ति: [११६] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रतिषेवणादौ दोषाः प्रत गाथांक नि/भा/प्र ||११६|| दीप अनुक्रम [१३८] पिण्डनियु- उवओगंमि य लाभ कम्मग्गाहिस्स चित्तरक्खट्ठा । आलोइए सुलई भणइ भणंतस्स पडिसुणणा ॥ ११६ ॥ तेर्मलयगि-18 । व्याख्या-इह यो गुरुरूपयोगकरणवेलायां कर्मग्राहिण आधाकर्मग्रहणाय प्रवृत्तस्य शिष्यस्य 'चित्तरक्षार्थ' मनोज्यथाभावनिवारत्तिःणार्थ दाक्षिण्याद्युपेतो 'लाभ भणति लाभ इति शब्दमुच्चास्यति, तथाऽऽधाकर्मणि गृहस्थगृहादानीय आलोचिते श्राद्धिकयेदं करोटिकया दत्तमित्येवं निवेदिते 'मुलद्धं 'शोभनं जातं यचयेदं लब्धमिति भणति तस्य गुरोरिस्थं भणतः प्रतिथवर्ण नाम दोषः, सूत्रे तु खीत्यनिर्देशः पाकृतत्वात् , माकृते हि लिझं व्यभिचारि, यदाह पाणिनिः स्वमाकृतलक्षणे-" लिङ्गं व्यभिचार्यपी"ति, मतिश्रवणं च नामाभ्युपगमः ।। सम्मति संवासानुमोदनयोः स्वरूपं प्रतिपादयति संवासो उ पसिद्धो अणुमोयण कम्मभोयगपसंसा। एएसिमदाहरणा एए उ कमेण नायव्वा ॥ ११७ ॥ व्याख्या-'संवासः' आधाकर्मभोक्तृभिः सहकत्र संवसनरूपः प्रसिद्ध एव, अनुमोदना त्वाधाकर्मभोजकप्रशंसा-कृतपुण्या: मुलब्धिका एते ये इत्थं सदैव लभन्ते भुञ्जते वेत्येवंरूपा ॥ तदेवमुक्तं प्रतिपेवणादीनां चतुणोंमपि स्वरूप, सम्मत्येतेषामेव प्रतिषेवणा-11 दीनां क्रमेण 'एतानि ' वक्ष्यमाणस्वरूपाणि उदाहरणानि ज्ञातव्यानि, सूत्रे च उदाहरणशब्दस्य पुंल्लिङ्गता प्राकृतलक्षणवशात् ।। तत्र यान्युदाहरणानि वक्तव्यानि तेषां नामानि क्रमेण प्रतिपादयति| पडिसेवणाएँ तेणा पडिसुणणाए उ रायपुत्तो उ । संवासमि य पल्ली अणुमोयण रायदुट्ठो य ॥ ११८ ॥ व्याख्या--प्रतिषेवणस्य स्तेना उदाहरणं, मतिश्रवणस्य तु राजपुत्रं, राजपुत्रोपलक्षिताः शेषाः पुरुषाः, संवासे 'पल्ली' पल्लीवास्तव्या वणिजः, अनुमोदनायां राजदुष्टो, राजदुष्टोपलक्षितास्तत्पशंसाकारिणः ।। तत्र प्रथमतः प्रतिषेषणसम्बधिनं स्तेनदृष्टान्तं भावयति ॥४६॥ ~ 95~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy