SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१३१] .→ “नियुक्ति: [१०९] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: पिण्डनियु-1 तमलयगिरीयातिः प्रत गाथांक नि/भा/प्र ||१०९|| ॥४४॥ दीप अनुक्रम [१३१] कूडउवमाइ केइ परप्पउत्तेऽवि बेंति बंधोत्ति । आत्मकर्मीव्याख्या-'केचित् । स्वयूथ्या एव प्रवचनरहस्यमनानानाः 'कूटोपपया' कूटष्टान्तेन ब्रुवते 'परप्रयुक्तेऽपि ' परेण पाचका-II करना दिना निष्पादितेऽप्योदनादौ साधोस्तद्भग्राहकस्प भवति बन्धः, एतदुक्तं भवति-यथा व्याधेन कूरे स्थापिते मृगस्यैव बन्यो न व्याधस्य, ४ात्मकता तथा गृहस्थेन पाकादी कृते तद्भाहकस्य साधोबन्धो न पाककर्तुः, ततः परस्य यत्कर्म ज्ञानावरणीयादि सम्भवति तदाधाकर्मग्राही स्वस्यैव सम्बन्धि करोतीति परकर्म आत्मकम्मींकरोतीत्युच्यते, तदेतदसदुत्तरं, जिनवचनविरुद्धत्वात् , तथादि-परस्यापि साक्षादारम्भकलेन नियमतः कर्मबन्धसम्भवः, ततः कथमुच्यते तद्राहकस्य साघोबन्धो न पाककर्तुः, न च मृगस्यापि परपयुक्तिमात्राद् बन्धः, किन्तु स्वस्मादेव प्रमादादिदोषात्, एवं साधोरपि । तथा चैतदेव नियुक्तिकदाह भणइ य गुरू पमत्तो बज्झइ कूडे अदक्खो य ॥ १०९॥ एमेव भावकूडे बज्झइ जो असुभभावपरिणामो । तम्हा उ असुभभावो बज्जेयवो पयत्तेणं ॥ ११॥ व्याख्या-'भणति' प्रतिपादयति, 'च:' पुनरर्थे, पुनरर्थश्चायम्-एके केचन सम्पग्गुरुचरणपर्युपासनाविकलतया यथाऽवस्थित तत्त्वमवेदितारोऽनन्तरोक्तं ब्रुवते, गुरुः पुनर्भगवान् श्रीयशोभद्रसूरिश्वमाह, एतेनैतदावेदयति-निनवचनमवितथं जिज्ञासुना नियमतः प्रज्ञावताऽपि सम्यग्गुरुचरणकमलपर्युपासनमास्थेयम्, अन्यथा प्रज्ञाया अवैतथ्यानुपपत्तेः, उक्तं च-"तत्तदुस्प्रेक्षमाणानां, पुराणैराग-18| ॥४४॥ विना। अनुपासितवृद्धानां, प्रज्ञा नातिप्रसीदति ॥ १॥" गुरुवचन मेव दर्शयति-मृगोऽपि खा कूटैः स वध्यते यः पमत्तोऽदक्षश्च भवति यस्त्वप्रमत्तो दक्षश्च स कदाचनापि न बध्यते, तथाहि-अपमत्तो मृगः प्रथमत एक कूरदेश परिहरति, अथ कथमपि प्रमादरशात कूटदेश-|| ~91~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy