SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१२७] → “नियुक्ति: [१०५] + भाष्यं [२२...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: व्याख्या प्रत गाथांक नि/भा/प्र ||१०५|| दीप अनुक्रम [१२७] पिण्डनियु- म्मति ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्ये-द्रव्यविषयमात्मकर्म भवति, आत्मसम्बन्धित्वेन कर्म-करणम् आत्मकर्मेति व्युत्पत्त्याश्रय-18 केर्मलयगि-ISरीयावृत्तिः णात् । भावात्मकर्म च द्विधा, तद्यथा-आगमतो नोआगमतश्च, तत्राऽऽगमत आत्मकर्मशब्दार्थज्ञाता तत्र चोपयुक्तः, नोआगमतः पुनराह भावे असुहपरिणओ परकम्मं अत्तणो कुणइ ॥ १०६ ॥ ॥४३॥ व्याख्या-अशुभपरिणतः' अशुभेन प्रस्तावादाधाकर्मग्रहणरूपेण भावेन परिणतः परस्य-पाचकादेः सम्बन्धि यत् कर्म-Ma पचनषाचनादिजनितं ज्ञानावरणीयादि तत् आत्मनः सम्बन्धि करोति, तच्च परसम्बन्धिनः कर्मणः आत्मीयत्वेन करणं 'भावे' भावतः । आत्मकर्म, नोआगमतो भावात्मकर्मेत्यर्थः, भावेन-परिणामविशेषेण परकीयस्यात्मसम्बन्धित्वेन कर्म-करणं भावात्मकम्मेंति व्युत्पत्तेः॥ एतदेव सार्द्धया गाथया भावयति| आहाकम्मपरिणओ फासुयमवि संकिलिट्ठपरिणामो । आययमाणो बज्झइ तं जाणसु अत्तकम्मन्ति ॥ १०७ ॥ __ परकम्म अत्तकम्मीकरेइ तं जो उ गिहिउं भुंजे । व्याख्या-प्रामुकम्-अचेतनम् उपलक्षणमेतद् एषणीयं च स्वरूपेण भक्तादिकमास्तामाधाकम्मेंत्यपिशब्दार्थः, 'सकिष्टपभारिणामः सन्' आधाकर्मग्रहणपरिणतः सन् 'आददानो' गृहन् यथाऽहमतिशयेन व्याख्यानलब्धिमान् मगुणाश्चासाधारणविद्वत्तादिरूपाः सूर्यस्य भानव इव कुत्र कुत्र न प्रसरमधिरोहन्ति !, ततो मगुणावर्जित एष सर्वोऽपि लोकः पक्त्वा पाचयित्वा च मामिष्टमिदमोदनादिकं प्रयच्छत्तीत्यादि, स इत्थमाददानः साक्षादारम्भकत्व ज्ञानावरणीयादिकर्मणा बध्यते, ततस्तद् ज्ञानावरणीयादिकर्म ܀܀܀܀܀܀ ~89~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy