________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१२७] .→ “नियुक्ति: [१०५] + भाष्यं [२२...] + प्रक्षेपं " मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१०५||
त्मविपाते शानदर्शनवयोऽपि, तयोश्चरणफलत्वात्, फलाभावे च हेतोनिरर्थकत्वादिति, अपिच-यधरण प्रतिपयाऽऽ हारलाम्पट्यादिना तितो न विनिवर्तते स नियमाउदगवदाशाविलोपादिदोषभागी, भगवदाज्ञाविलोपादौ च वर्तमानो न सम्पज्ञानी नापि सम्पदर्शनी, उक्त च-"आणाए थिय चरणं तम्भंगे जाण किन भगति । आणं च आइको कस्साएसा कुणइ सेसं ? ॥१॥" तथा "जो अहवायं न कुणइ मिच्छट्ठिी तओ हु को अन्नो ? । वड्ढेइ य मिच्छत्तं परस्स सके जणेमाणो ॥ २॥" ततश्चरणविधाते नियमतो ज्ञानदर्शनवि-1 घातः, 'व्यवहारस्य' व्यवहारनयस्य पुनर्मतेन हते चरणे 'शेषयोः शानदर्शनयोः 'भनना' कचिदवतः कचिन, य एकान्तेन भगवतो विप्रतिपन्नस्तस्य न भवतो यस्तु देशविरति भगवति श्रद्धानमा वा कुरुते तस्य व्यवहारनयमतेन सम्पष्टित्वाद्भवत इति, ततो निश्चय-12 नयमतापेक्षया चरणात्मनि हते ज्ञानदर्शनरूपावप्यात्मानौ इतावेवेति परमाणव्यपरोपणरतः समूकघातमात्पन्न इति परमाणव्यपरोपणमात्मनं, तय साधोराधाकर्म भुजानस्यानुमोदनादिद्वारेण नियमतः सम्भवतीत्युपचारत आधाकर्म आत्मन्नमित्युच्यते ॥ तदेवमुक्तमात्मन्ननाम, ||| सम्मत्यात्मकर्मनाम्नोऽवसरः, तदपि चात्मकर्म चतुर्दा, तद्यथा-नामात्मकर्म स्थापनात्मकर्म द्रव्यात्मकर्म भावात्मकर्म च, इदं| चाधाकर्मेव तावदावनीयं यावनोआगमतो भव्यशरीरद्रव्यात्मकर्म, शरीरभव्यशरीरव्यतिरिक्तं तु द्रव्यात्मकर्म प्रतिपादयति
दध्वंमि अत्तकम्मं जं जो उ ममायए तयं दव्वं । व्याख्या-यः पुरुषो यद् द्रम्मादिक द्रव्यं 'ममायते ' ममेति प्रतिपद्यते तत्-ममेति प्रतिपादनं तस्य पुरुषस्य 'दव्वंमि अत्तक१ आज्ञवैव धरणं तने जानीहि किन भग्नमिति । आज्ञा चातिक्रान्तः कस्यादेशात् करोति शेषम् ॥१॥ २ यो यथावाई न करोति मिथ्या दृष्टिस्ततः क एवान्यः । वर्धयति च मिथ्यात्वं परस्य शक जनयन् ।।२।।
दीप अनुक्रम [१२७]
~88~