SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः) मूलं [१२५] → “नियुक्ति: [१०३] + भाष्यं [२२] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: पिण्डनिकेर्मलयगि-1 रीयावृत्तिः आत्मत्रताहतः प्रत गाथांक नि/भा/प्र ||१०३|| ॥४२॥ दीप अनुक्रम [१२५] व्याया खलु काया । व्याख्या-'कायाः पृथिव्यादयः खलु' निश्चयेन 'द्रव्यात्मानो' द्रव्यरूपा आत्मानः, जीवानां गुगपर्यायवत्तया द्रव्यत्वात् , उक्तं च-"अजीवकायाः धर्माधर्माकाशपुद्गलाः, द्रव्याणि जीवाश्चे" (तचा० अ०५-सू. १-२)ति । ततस्तेषां यदुपमईनं तद् द्रव्यात्मन्नं भवति। उक्तं द्रग्यात्मत्रं, सम्मति भावात्मन्नं वक्तव्यं तच्च द्विधा-आगमतो नोआगमतच, तत्र आगमत आत्मनशब्दार्थज्ञाता तत्र चोपयुक्तः, नोआगमतो भावात्मन्नमाह भावाया तिन्नि नाणमाईणि । परपाणपाडणरओ चरणायं अप्पणो हणइ ॥ १०४ ॥ व्याख्या-'भावात्मानो' भावरूपा आत्मानः त्रीणि ज्ञानादीनि 'ज्ञानदर्शनचारित्राणि, आत्मनो हि पारमार्थिक स्वस्वरूपं ज्ञानदर्शनचरणात्मकं, ततस्तान्येव परमार्थत आत्मानो न शेष द्रव्यमात्र, खस्वरूपाभावात्, ततो यश्चारित्री सन् परेषां पृथिव्यादीनां ये माणाः-इन्द्रियादयः तेषां यत पातन-विनाशनं तस्मिन् रत:-आसक्तः स आत्मनश्चरणरूपं भावात्मानं हन्ति, चरणात्मनि च इते ज्ञानदर्शनरूपायप्यात्मानौ परमार्थतो हतावेव द्रष्टव्यो, यत आह निच्छयनयरस चरणायविघाए नाणदसणवहोऽवि । ववहाररस उ चरणे हामि भयणा उ सेसाणं ॥१०५॥ व्याख्या-निश्चयनयस्य मतेन चरणात्मविघाते सति ज्ञानदर्शनयोरपि वधो-विघातो द्रष्टव्यः, ज्ञानदर्शनयोहि फलं चरणप्रतिपत्तिरूपा सन्मार्गप्रतिः, सा चेन्नास्ति तहि ते अपि ज्ञानदर्शने परमार्थतोऽसती एव, स्वकार्याकरणात , उक्तं च मूलटीकायां-'चरणा ॥४२॥ ~87~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy