SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१२३] .→ “नियुक्ति : [१०२] + भाष्यं [२१...] + प्रक्षेपं ।" मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१०२|| अन्यथा न कोऽपि नरकं यायात्, न वा कोऽपि दुःखमनुभवेत, तस्मादाधाकर्म अधोगतिनिबन्धनमित्यधःकम्त्यु च्यते ॥ तदेवमुक्तमधःकर्मति नाम, सम्पत्यात्मननान्नोऽवसरः, तदपि चात्मघ्नं चतुद्धों, तद्यथा-नामात्मघ्नं स्थापनात्मघ्नं द्रव्यात्मनं भावात्मनं च, इदमप्यधःकर्मवत्तावन्दावनीयं यावनोआगमतो ज्ञशरीरद्रव्यात्मन्नं भव्यशरीरद्रव्यात्मनं, ज्ञशरीरभव्यशरीरव्यतिरिक्तं तु द्रव्यात्मनं नियुक्तिकदाह अहाए अणट्ठाए छक्कायपमहणं तु जो कुणइ । अनियाए य नियाए आयाहम्मं तयं बेति ॥ १०३ ॥ व्याख्या-यो यही 'अर्थाय स्वस्य परस्य या निमित्तम् 'अनाय' प्रयोजनमन्तरेण एवमेव पापकरणशीलतया 'अणियाए या। कानियाएति निदानं निदा-पाणिहिंसा नरकादिदुःखहेतुरिति जानताऽपि यद्वा साधूनामाधाकर्म न कल्पते इति परिज्ञानवताऽपि यज्जी-|| वानां प्राणव्यपरोपणं सा निदा, तभिषेधादनिदा, पूर्वोक्तपरिज्ञानविकलेन सता यत्परमाणनिवईणं सा अनिदेति भावार्थः, अधवा स्वार्थ परार्थ चेति विभागेनोद्दिश्य यत पाणव्यपरोपणं सा निदा, तनिषेधादनिदा यत् सं पुत्रादिकमन्यं वा विभागेनाविविच्य सामान्येन विधीयते, अथवा व्यापाद्यस्य सवस्य हा ! धिक् सम्पत्येष मां मारयिष्यतीति परिजानतो यत् प्राणव्यपरोपणं सा निदा, तद्विपरीता हाअनिदा, यदजानतो व्यापायस्य सत्वस्य व्यापादनमिति ।। तथा चाह भाष्पकत जाणंतु अजाणतो तहेव उद्दिसिय ओहओ वावि । जाणग अजाणगं वा वहेइ अनिया निया एसा ॥३१॥ (भा०)| भा० २२ व्याख्यातार्या, ततो निदयाऽनिदया वा यः पटकायप्रमर्दनं करोति-पण्णां पृथिव्यादीनां कायानां प्राणव्यपरोपणं विदधाति, तत पदकायममर्दनं आत्मनं नोआगमतो द्रव्यात्मानं वृवन्ति तीर्थकरगणधराः । अथ पटुकायममर्दनं कथं नोआगमतो द्रव्यात्मन्न ?, यावता : भावात्मनं कस्मान्न भवति ?, अत आह दीप अनुक्रम [१२३] SARERatin international अत्र मूल संपादने '३१' इति भाष्य क्रमांकनं स्खलनत्वात् मुद्रितं दृश्यते तेषां क्रमाकनं '२२ एव भवति ~86~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy