________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||१०१||
दीप
अनुक्रम
[१२२]
मूलं [१२२]
मुनि दीपरत्नसागरेण संकलित
पिण्डनिर्युतेर्मलयगि याहृतिः
॥। ४१ ।।
“पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः)
● → “निर्युक्तिः [१०१] + भाष्यं [ २१...] + प्रक्षेपं "
आगमसूत्र - [ ४१/२], मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
व्याख्या — आधाकर्म्मग्राही विशुद्धेभ्यः संयमादिस्थानेभ्यो ऽवतीर्य 'अध:' अधोऽधोवर्तिषु होनेषु हीनतरेषु भावेषु वर्त्तमानोऽधोभवस्य रत्नप्रभादिनारकरूपस्य भवस्य सम्बन्धि आयुः 'करोति' बन्नाति, शेषाण्यपि कर्माणि गत्यादिनामादीनि 'अधोमुखानि' अधोगत्य भिमुखानि अधोगतिनयनशीलानि इत्यर्थः, 'मकरोति' प्रकर्षेण दुस्सहकटुकतीचानुभावयुक्ततथा करोति-बध्नाति, बद्धानां च सतामाधाक विषयपरिभोगला म्पय्यवृद्धितो निरन्तरमुपजायमानेन 'तीत्रेण' तीव्रतरेण 'भावेन' परिणामेन धनकरणं यथायोगं निधेत्तिरूपतया निकाचनारूपतया वा व्यवस्थापनं, तथा प्रतिक्षणमन्यान्यपुद्गलग्रहणेन चय उपचयथ, तत्र स्तोकतरा दृद्धिश्रयः प्रभूततरा वृद्धिरुपचयः, एतेन च व्याख्याप्रज्ञ सिसूत्रमाचार्येणानुवर्तितं तथा च व्याख्यामज्ञतावालापकः - "आहाक में णं जमाणे समणे निमांये अडकम्मपगडीओ बंधइ अहे पकरेइ अहे चिणइ अहे उवचिणइ" इत्यादि । तत एवं सति
तेसिं गुरुणमुदएण अप्पगं दुग्गईऍ पवडतं । न चएइ विधारेउं अहरगतिं निति कम्माई ॥ १०२ ॥ व्याख्या—' तेषाम् ' अधोभवायुरादीनां कर्म्मणां 'गुरूणां ' अधोगतिनयनस्वभावतया गुरूणीव गुरूणि तेषाम्, 'उदयेन' विपाकवेदनानुभवरूपेण, विपाकवेदनानुभवरूपोदयवशादित्यर्थः, दुर्गती प्रपतन्तमात्मानं ' विधारयितुं ' निवारयितुम् आधाकर्म्मग्राही न * शक्रोति यतोऽतः कर्माणि अधोभवायुरादीनि उदयप्राप्तानि वलादू 'अधरगतिं ' नरकादिरूपां नयन्ति न च कर्म्मणां कोऽपि बलीयान, १ स्थित्यनुभागयो वृहत्करणमुद्रर्चना, तयोरेव म्हस्वीकरणमपवर्त्तना, उद्धत्तनाऽपवर्त्तनावशेषसङ्कमादिकरणायोग्यत्वेन व्यवस्थापनं निवत्तिः, ॐ समस्तकरणायोग्यत्वेन व्यवस्थापनं निकाचना, [ सङ्क्रमः प्रकृतिस्थित्यनुभागप्रदेशानामन्यकर्मरूपतया स्थितानामन्यकर्मस्वरूपेण व्यवस्थापनम्, आदिशब्देनोदीरणोपशमने गृह्येते ] २ आधाकर्म भुञ्जानः श्रमणो निर्मन्थोऽशै कर्मप्रकृतीनाति अबः प्रकरोति अवचिनोति अब उपचिनोति ।
Eaton International
For Parts Use Only
~ 85~
अधःकर्मताहेतुः
॥ ४१ ॥
yog