SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||१०१|| दीप अनुक्रम [१२२] मूलं [१२२] मुनि दीपरत्नसागरेण संकलित पिण्डनिर्युतेर्मलयगि याहृतिः ॥। ४१ ।। “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) ● → “निर्युक्तिः [१०१] + भाष्यं [ २१...] + प्रक्षेपं " आगमसूत्र - [ ४१/२], मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः व्याख्या — आधाकर्म्मग्राही विशुद्धेभ्यः संयमादिस्थानेभ्यो ऽवतीर्य 'अध:' अधोऽधोवर्तिषु होनेषु हीनतरेषु भावेषु वर्त्तमानोऽधोभवस्य रत्नप्रभादिनारकरूपस्य भवस्य सम्बन्धि आयुः 'करोति' बन्नाति, शेषाण्यपि कर्माणि गत्यादिनामादीनि 'अधोमुखानि' अधोगत्य भिमुखानि अधोगतिनयनशीलानि इत्यर्थः, 'मकरोति' प्रकर्षेण दुस्सहकटुकतीचानुभावयुक्ततथा करोति-बध्नाति, बद्धानां च सतामाधाक विषयपरिभोगला म्पय्यवृद्धितो निरन्तरमुपजायमानेन 'तीत्रेण' तीव्रतरेण 'भावेन' परिणामेन धनकरणं यथायोगं निधेत्तिरूपतया निकाचनारूपतया वा व्यवस्थापनं, तथा प्रतिक्षणमन्यान्यपुद्गलग्रहणेन चय उपचयथ, तत्र स्तोकतरा दृद्धिश्रयः प्रभूततरा वृद्धिरुपचयः, एतेन च व्याख्याप्रज्ञ सिसूत्रमाचार्येणानुवर्तितं तथा च व्याख्यामज्ञतावालापकः - "आहाक में णं जमाणे समणे निमांये अडकम्मपगडीओ बंधइ अहे पकरेइ अहे चिणइ अहे उवचिणइ" इत्यादि । तत एवं सति तेसिं गुरुणमुदएण अप्पगं दुग्गईऍ पवडतं । न चएइ विधारेउं अहरगतिं निति कम्माई ॥ १०२ ॥ व्याख्या—' तेषाम् ' अधोभवायुरादीनां कर्म्मणां 'गुरूणां ' अधोगतिनयनस्वभावतया गुरूणीव गुरूणि तेषाम्, 'उदयेन' विपाकवेदनानुभवरूपेण, विपाकवेदनानुभवरूपोदयवशादित्यर्थः, दुर्गती प्रपतन्तमात्मानं ' विधारयितुं ' निवारयितुम् आधाकर्म्मग्राही न * शक्रोति यतोऽतः कर्माणि अधोभवायुरादीनि उदयप्राप्तानि वलादू 'अधरगतिं ' नरकादिरूपां नयन्ति न च कर्म्मणां कोऽपि बलीयान, १ स्थित्यनुभागयो वृहत्करणमुद्रर्चना, तयोरेव म्हस्वीकरणमपवर्त्तना, उद्धत्तनाऽपवर्त्तनावशेषसङ्कमादिकरणायोग्यत्वेन व्यवस्थापनं निवत्तिः, ॐ समस्तकरणायोग्यत्वेन व्यवस्थापनं निकाचना, [ सङ्क्रमः प्रकृतिस्थित्यनुभागप्रदेशानामन्यकर्मरूपतया स्थितानामन्यकर्मस्वरूपेण व्यवस्थापनम्, आदिशब्देनोदीरणोपशमने गृह्येते ] २ आधाकर्म भुञ्जानः श्रमणो निर्मन्थोऽशै कर्मप्रकृतीनाति अबः प्रकरोति अवचिनोति अब उपचिनोति । Eaton International For Parts Use Only ~ 85~ अधःकर्मताहेतुः ॥ ४१ ॥ yog
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy