________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१२०] → “नियुक्ति: [१९] + भाष्यं [२१] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२१||
दीप अनुक्रम [१२०]
००००००००००००००००००44600000००००
उक्तंच-छहाणगणवसाणे अयं छहाणयं पुणो अन्नं । एवमसला लोगा छहाणाणं मुणेपण्या ॥१॥” इत्यंभूतानि चासङ्गयलोकाकाशप्रदेशप्रमाणानि पट् स्थानकानि संयमणिरुच्यते, तथा चाह-छहाणा उ असंखा संजमसेही मुणेयवा। तथा 'लेसा'त्ति | कृष्णादयो लेश्याः, स्थितिविशेषा उत्कृष्टानां सर्वोत्कृष्टानां सातावेदनीयमभृतीनां विशुदप्रकृतीनां सम्बन्धिनो विशुद्धाः स्थितिविशेषा वेदितव्याः, तत एतेषां संयमस्थानादीनां सम्बन्धिषु शुभेषु स्थानेषु वर्तमानस्तद्वाहका-आधाकम्भग्राहक आत्मानमेतेप-संयमस्थानादीनां विशुद्धानामधोवस्तात्करोति ॥ यदि नाम संयमस्थानादीनामधस्तादात्मानमाधाकर्मग्राही करोति ततः किं दूषणं तस्यापतितमत आह
भावावयारमाहेउमापगे किंचिनूणचरणग्गो । आहाकम्मग्गाही अहो अहो नेइ अप्पाणं ॥ १० ॥
भावानां संयमस्थानादिरूपाणां विशुद्धानामधस्तात् हीनेषु हीनतरेषु अध्यवसायेषु 'अवतारम्' अवतरणमात्मनि आधाय । कृत्वा 'किश्चिनूनचरणग्गो' इति इह चरणेनाग्र:-प्रधानश्चरणानः, स च निश्चयनयमतापेक्षया क्षीणकषायादिरकपायचारित्रः परिगृह्यते, न च तस्य प्रमादसम्भवो नापि लोल्यम् , एकान्तेन लोलादिमोहनीयस्य विनाशात, ततो न तस्याधाकर्मग्रहणसम्भव इति किश्चिन्ननग्रहणं, किश्चिम्यूनेन चरणेनाम: प्रधानः किश्चिम्यूनचरणाग्रः, स च परमार्थत उपाशान्तमोह उच्यते, अतिशयख्यापनार्थ चैतदुक्तं, ततोऽयमर्थ:किश्चिन्यूनचरणाग्रोऽपि यायदास्तां प्रमत्तसंयतादिरिति, आधाकर्मग्राही अधोऽयो-रत्नप्रभादिनरकादी नयत्वात्मानम्, एतदूपणमाधाकर्मग्राहिणः ।। एतदेव भावयति--
बंधइ अहेभवाऊ पकरेइ अहोमुहाई कम्माई । घणकरणं तिब्वेण उ भावेण चओ उवचओ य ॥ १०१ ॥
~84~