SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१२०] → “नियुक्ति: [१९] + भाष्यं [२१] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||२१|| दीप अनुक्रम [१२०] ००००००००००००००००००44600000०००० उक्तंच-छहाणगणवसाणे अयं छहाणयं पुणो अन्नं । एवमसला लोगा छहाणाणं मुणेपण्या ॥१॥” इत्यंभूतानि चासङ्गयलोकाकाशप्रदेशप्रमाणानि पट् स्थानकानि संयमणिरुच्यते, तथा चाह-छहाणा उ असंखा संजमसेही मुणेयवा। तथा 'लेसा'त्ति | कृष्णादयो लेश्याः, स्थितिविशेषा उत्कृष्टानां सर्वोत्कृष्टानां सातावेदनीयमभृतीनां विशुदप्रकृतीनां सम्बन्धिनो विशुद्धाः स्थितिविशेषा वेदितव्याः, तत एतेषां संयमस्थानादीनां सम्बन्धिषु शुभेषु स्थानेषु वर्तमानस्तद्वाहका-आधाकम्भग्राहक आत्मानमेतेप-संयमस्थानादीनां विशुद्धानामधोवस्तात्करोति ॥ यदि नाम संयमस्थानादीनामधस्तादात्मानमाधाकर्मग्राही करोति ततः किं दूषणं तस्यापतितमत आह भावावयारमाहेउमापगे किंचिनूणचरणग्गो । आहाकम्मग्गाही अहो अहो नेइ अप्पाणं ॥ १० ॥ भावानां संयमस्थानादिरूपाणां विशुद्धानामधस्तात् हीनेषु हीनतरेषु अध्यवसायेषु 'अवतारम्' अवतरणमात्मनि आधाय । कृत्वा 'किश्चिनूनचरणग्गो' इति इह चरणेनाग्र:-प्रधानश्चरणानः, स च निश्चयनयमतापेक्षया क्षीणकषायादिरकपायचारित्रः परिगृह्यते, न च तस्य प्रमादसम्भवो नापि लोल्यम् , एकान्तेन लोलादिमोहनीयस्य विनाशात, ततो न तस्याधाकर्मग्रहणसम्भव इति किश्चिन्ननग्रहणं, किश्चिम्यूनेन चरणेनाम: प्रधानः किश्चिम्यूनचरणाग्रः, स च परमार्थत उपाशान्तमोह उच्यते, अतिशयख्यापनार्थ चैतदुक्तं, ततोऽयमर्थ:किश्चिन्यूनचरणाग्रोऽपि यायदास्तां प्रमत्तसंयतादिरिति, आधाकर्मग्राही अधोऽयो-रत्नप्रभादिनरकादी नयत्वात्मानम्, एतदूपणमाधाकर्मग्राहिणः ।। एतदेव भावयति-- बंधइ अहेभवाऊ पकरेइ अहोमुहाई कम्माई । घणकरणं तिब्वेण उ भावेण चओ उवचओ य ॥ १०१ ॥ ~84~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy