________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [११२] → “नियुक्ति: [९७] + भाष्यं [१५...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रस्त
गमावावावक
किमप्र
I/e
दीप
दाप
पिण्डनियु- दारिकशरीराणां यदपद्रावणम्-अतिपातविवर्जिता पीडा, किमुक्तं भवति?-साध्वर्थमुपस्क्रियमाणेष्वोदनादिषु यावदद्यापि शाल्यादिव- आधाकर्म
नस्पतिकायादीनामविपात:-प्राणव्युपरमलक्षणो न भवति तावदागवचिनी सर्वाऽपि पीडा अपद्रावणं, यथा साध्वर्थं शाल्योदनकृते । ताहेत: रीयात्तिः
शालिकरटेयोचद्वारद्वयं कण्डनं, तृतीयं तु कण्डनमतिपातः, तस्मिन् कृते शालिजीवानामवश्यमतिपातभावात, ततस्तृतीयं कण्डनपतिपात-|| ग्रहणेन गृह्यते, वक्ष्यति च भाष्यकृत्-" उद्दवणं पुण जाणमु अइवायविवन्जियं पीडं" ति, उद्दवणशब्दात्परतो विभक्तिलोप आपत्वात् , तथा 'तिपायणं' ति त्रीणि कायवाग्मनांसि, यद्वा त्रीणि देहायुरिन्द्रियलक्षणानि पातनं चातिपातो विनाश इत्यर्थः, तत्र च विधा समासविवक्षा, तबधा-पष्टीतत्पुरुषः पश्चमीतत्पुरुषस्तृतीयातत्पुरुषश्न, तत्र पठीतत्पुरुषोऽयं-त्रयाणां कायवादमनसां पातनं-विनाशनं विपातनम् । एतम परिपूर्णगर्भजपश्चेन्द्रियविर्यग्मनुष्याणामवसेयम्, एकेन्द्रियाणां तु कायस्यैव केवलस्य विकलेन्द्रियसम्मूछिमतियेमनुष्याणां तु कायवचसोरेवेति, यदा-त्रयाणां देहापुरिन्द्रियरूपाणां पातन-विनाशनं त्रिपातनम्, इदं च सर्वेषामपि तियेग्मनुष्याणां परिपूर्ण घटते, केवलं यथा येषां सम्भवति तथा तेषां वक्तव्यं यथैकेन्द्रियाणां देहस्य-औदारिकस्य आयुषा-तियेंगापूरूपस्य इन्द्रिय
स्य-स्पर्शनेन्द्रियस्य, द्वीन्द्रियाणां देहस्यौदारिकरूपस्य आयुषस्तिर्यगायुष इन्द्रिययोश्च स्पर्शनरसनलक्षणयोरित्यादि, पञ्चमीतत्पुरुष|| स्त्वयं-त्रिभ्यः-कायवाश्मनोभ्यो देहायुरिन्द्रियेभ्यो वा पातनं-च्यावनमिति त्रिपातनम् , अत्रापि त्रिभ्यः परिपूर्णेभ्यः कायवाङ्म
नोभ्यः पातनं गर्भजपश्चेन्द्रियतिर्यन्मनुष्याणाम् एकेन्द्रियाणां तु कायादेव केवलाद् विकलेन्द्रियसंमूर्षिछमतियंदमनुष्याणां तु काया-||॥३७॥ ग्भ्यामिति, देहायुरिन्द्रियरूपेभ्यस्तु त्रिभ्यः पातनं सर्वेषामपि परिपूर्ण सम्भवति, केवलं यथा येषां सम्भवति तथा तेपी मागिव वक्तव्यं, तृतीयातत्पुरुषः पुनरयं-त्रिभिः कायबामनोभिर्विनाशकेन स्वसम्बन्धिभिः पातनं-विनाशनं त्रिपातनं, चशब्द: समुच्चये, भिन्नवि
冷冷冷冷冷冷心冷心冷冷冷冷冷冷中中中中中中會冷?999
~ 77~