________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [११०] → “नियुक्ति: [९५] + भाष्यं [१५...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||९५|
दीप अनुक्रम [११०]
पिण्डनियु- आधाकर्म तन प्रतिश्रवणं तथा आधाकम्पभोक्तृभिः सह संवसन-संवासः तद्वशात् शुद्धाहारभोज्यपि आधाकर्मभोजी द्रष्टव्यः, या हि |आधाकमैंतेर्मलयगि- तैः सह संवासमनुमन्यते स तेपामाधाकर्मभोक्तृत्वमप्यनुमन्यते, अन्यथा तैः सह संवसनमेव नेच्छेन, अन्यच संवासवशतः कदाचिदा, कार्थिकानि रीयादृत्तिःधाकर्मगतमनोज्ञगन्धाघ्राणादिना विभिन्नचित्तः सन् स्वयमप्याधाकर्मभोजने प्रवर्चेत, ततः संवास आधाकर्मदोपहेतुत्वादाधाकर्म उक्तः
समिक्षपाश्च तथा 'अनुमोदनम् ' अनुमोदना-आधाकर्मभोक्तृमचंसा, साऽपि आधाकर्मसमुत्थपापनिबन्धनत्वादाधाकर्मप्रवृत्तिकारणत्वाच आधाकम्मति उक्तं, अमीपां च प्रतिपेवणादीनामाधाकर्मत्वमात्मकर्मरूपं नाम प्रतीत्य वेदितव्यं, तथा च वक्ष्यति-'अचीकरेइ कंपमित्यादि। इह आधाकम्भेति शब्दार्थविचारे आधया कर्म आधाकर्मेत्युक्तं, साऽपि चाधा नामादिभेदाचतुर्दा, तद्यथा-नामाधा स्थापनाधा द्रव्याधा
भावनाधा च, तत्र नामाधा स्थापनाचा द्रव्याधाऽपि च आगमतो नोआगमतश्च शरीररूपा भव्पशरीररूपा चैपणेव भावनीया, शरीनरभव्यशरीरव्यतिरिक्तां तु द्रव्याधामभिधित्मुराह
धणुजुयकायभराणं कुडुंबरज्जधुरमाइयाणं च । खंधाई हिययं चिय दध्वाहा अंतए धणुणो ॥ ९६ ॥ ____ व्याख्या-इह द्रव्याधायां विचार्यमाणायामाधाशब्दोऽधिकरणप्रधानो विवक्ष्यते आधीयतेऽस्यामित्याधा, आश्रय आधार इत्यनाशान्तरं तत्र 'धणु 'चि धनुः चापं तदाधा-आश्रयः प्रत्यश्चाया इतिसामर्थ्यागम्यते, 'यूपः' प्रतीतः, 'काय' कापोती यया पुरुषाः स्कन्धा-16 रूढया पानीयं वदन्ति 'भरा' यवसादिसमूहः, तथा 'कुटुम्ब' पुत्रकलबादिसमुदायः, 'राज्य' प्रतीतं, तयोः घू:-चिन्ता आदि-18
॥३६॥ शब्दान्महाजनधूम्प्रभृतिपरिग्रहः, तेषां च यथासलचं द्रव्याधा-द्रव्यरूप आधारः स्कन्धादि हृदयं च, तत्र स्कन्धो बलीवदोदिस्कन्धो नरादिस्कन्धश्च परिगृह्यते, आदिशब्दागन्यादिपरिग्रहः, तत्र यूपस्य द्रव्याधा द्रव्यरूप आश्रयो वृषभादिस्कन्धः, स हि यूपस्तत्रा-10
~ 75~