________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१०८] → “नियुक्ति: [९३] + भाष्यं [१५...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||९३||
ध्याख्या-'आधाकम्भेति आघानं-आधा उपसर्गादात' इत्यङ्-प्रत्ययः, साधुनिमित्त चेतसः प्रणिधान, यथाऽमुकस्य साधो कारणेन मया भक्तादि पचनीयमिति, आधया कर्म-पाकादिक्रिया आषाकर्म तद्योगाद् भक्ताद्ययाधाकर्म, इह दोषाभिधानसक्रमेऽपि यदोषवतोअभिधानं तदोपदोपवतोरभेदविवक्षया द्रष्टव्यं, यद्वा-आधाय-साधुं चेतसि प्रणिधाय यत्क्रियते भक्तादि तदाधाकम्में, पृषोदरादित्वा | यलोपः १, तथा उद्देशनम् उद्देशः-यावदर्थिकादिप्रणिधानं तेन निर्दृत्तमौदेशिकं २, तथा उद्गमदोषरहिततया स्वतः पवित्रस्य सतो भक्तादेरन्यस्याविशुद्धकोटिकभक्तादेरवयवेन सह सम्पर्कतः पूते:-पूतीभूतस्य कर्म-करणं पूतिकर्म तयोगाद्भक्तायपि पूातकम्म ३, तथा मिश्रेण-कुटुम्बप्रणिधानसाधुप्रणिधानमीलनरूपेण भावेन जातं यद् भक्कादि तन्मिश्रजातं ४, तथा स्थाप्यते-साधुनिमित्तं कियन्तं कालं यावनिधीयते इति स्थापना, यदा-स्थापनं साधुभ्यो देयमितिबुद्धथा देयवस्तुनः कियन्तं कालं व्यवस्थापनं स्थापना, तद्योगादेयमपि स्था-||3|| पना ५, तथा कस्मैचिदिष्टाय पूज्याय वा बहुमानपुरस्सरीकारेण यदभीष्टं वस्तु दीयते तत्माभूतमुच्यते, ततः प्रातमिव भाभृतं साधुभ्यो |३|| भिक्षादिकं देयं वस्तु, प्राभृतमेव प्राभूतिका, 'अतिवर्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानीति वचनात् पूर्व नपुंसकत्वेऽपि कमत्यये समानीते सति स्त्रीत्वं, यद्वा-प इति प्रकर्षण आ इति साधुदानलक्षणपर्यादया भृता निर्वाचिता यका भिक्षा सा प्राभृता, ततः खार्थिककप्रत्ययविधानात् प्राभूतिका ६, तथा साधुनिमित्तं मण्यादिस्थापनेन भित्ताचपनपनेन वा पादुः-प्रकटत्वेन देयस्य वस्तुनः || करणं प्रादुष्करणं तद्योगाद्भक्ताद्यपि मादुष्करणं, यद्वा प्रादुः-प्रकटं करणं यस्य तत् प्रादुष्करणं ७, तथा क्रीतं यत्साध्वर्थ मूल्येन परिगृहीतं ८, सथा 'पामिथे' इति अपमित्य-भूयोऽपि तव दास्यामीत्येवमभिधाय यत् साधुनिमिचमुछि गृखते तदपमित्यम, इह |
१ 'अव्ययस्ये त्यत्राव्ययशब्दसम्बन्धिनो हि स्वादेर्लप, तेन प्रणम्येत्यादौ भावप्रधानत्वेन कोदो अवसभानवा अन्यपदार्थादिसम्बन्धि
दीप अनुक्रम [१०८]
~ 72 ~