SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||९०|| दीप अनुक्रम [१०५ ] “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [ १०५ ] ● → “निर्युक्तिः [ ९०] + भाष्यं [१५...] + प्रक्षेपं " FO मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः पिण्डनिर्यु यदुक्तं चारित्रोद्मेनाधिकार' इति, तत्र चारित्रस्योमेनाधिकारः शुद्धस्य द्रष्टव्यो नाशुद्धस्य, अशुद्धस्य मोक्षलक्षण कार्यसम्पादकत्वालगियोगात्, न खलु बीजमुपहतमङ्कुरं जनयति, सर्वत्राप्यनुपहतस्यैव कारणस्य कार्यजनकत्वात्, चारित्रस्य व शुद्धेः कारणं द्विवा, तयथाआन्तरं वाद्यं च ते द्वे अपि प्रतिपादयति यावृत्तिः ॥ ३४ ॥ दंसणनाणप्पभवं चरणं सुसु तेसु तरसुद्धी । चरणेण कम्मसुडी उग्गमसुद्धा चरणसुद्धी ॥ ९१ ॥ व्याख्या --- इह यतो ज्ञानदर्शनप्रभवं चारित्रं, ततस्तयोः शुद्धयोस्तस्य चारित्रस्य शुद्धिर्भवति नान्यथा, तस्मादवश्यं चारित्रशुद्धिनिमित्तं चारित्रिणा सम्यग्ज्ञाने सम्यग्दर्शने च यतितव्यं यत्न निरन्तरं सद्गुरुचरणकमलपर्युपासनापुरस्सरं सर्वज्ञमतानुसारितर्कागमशास्त्राभ्यासकरणम्, एतेन चारित्रशुद्धेरान्तरं कारणमुक्तम्, अथ चारित्रशुद्धयाऽपि किं प्रयोजनं येनेत्थं तच्छुद्धिरन्वेष्यते ?, अत आह-चरणेन कर्म्मशुद्धिः, चरणेन विशुद्धेन कर्म्मणो-ज्ञानावरणीयादिकस्य शुद्धिः - अपगमो भवति, तदपगमे चात्मनो यथाऽवस्थितस्वरूपलाभात्मको मोक्षः, ततो मोक्षार्थिना चरणशुद्धिरपेक्ष्यते, तथा न केवलयोरेव ज्ञानदर्शनयोः शुद्ध चारित्रशुद्धिः किन्तुद्रमशुद्धौ चारित्रशुद्धिः । एतेन वाह्य कारणमुक्तं, ततश्ररणशुद्धिनिमित्तं सम्यग्दर्शनज्ञानवतापि नियमत उद्रमदोषपरिशुद्ध आहारो ग्राह्यः । ते चौद्रमदोषाः पोडश, तानेव नामतो निर्दिशति Eucation International आहा मुद्देसिय पूईकम्मे ये मीसजाएँ य । ठवणौ पाहुडियाएं पाओअर कीर्य पामिचे ॥ ९२ ॥ परियट्टिएँ अभिडे उम्भिन्ने" मालोहडे" इय । अच्छिज्जे" अणिसैट्टे अज्झोयरे य सोलसमे ॥ ९३ ॥ For Park Lise Only ~71~ उद्मशुद्धेमोसदेतुता ।। ३४ ।।
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy