________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [१०] → “नियुक्ति: [८६] + भाष्यं [१५...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||८||
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
नवकम्मोपादाननिषेधपूर्वोपार्जितकापगमकरणस्वरूपं, ततस्तत्प्रधानं मोक्षस्याङ्गं, प्रधानानुयायिन्पश्च प्रेक्षावतां प्रात्यः, ततोऽत्र चारित्रोद्गमेन प्रयोजनम् ।। लड्डुकादेरित्यत्रादिशब्देन लब्धं ज्योतिरुद्रमादिरूपं द्रव्योगमं विवरीतुमाइ| जोइसतणोसहीणं मेहरिणकराणमुग्गमो दधे । सो पुण जचो य जया जहा य दवुगामो वयो । ८७ ॥
व्याख्या-ज्योतिषां-चन्द्रसूर्यादीनां तृणानां दर्भादीनां औषधीनां-शाल्यादीनां मेघानां-जीमूतानां ऋणस्य-उत्तमाय दातव्यस्य कराणा-राजदेवभागानां, उपलक्षणमेतत् अन्येषामपि द्रव्याणां, य उद्गमः स 'द्रव्ये' ग्यविषयो द्रम्पप सम्बन्धी वेदितव्यः | स पुनद्रव्योगमः 'यतः' यस्मात्सकाशात 'यदा' यस्मिन् काले 'यथा' येन प्रकारेण भवति तथा वाच्यः, तत्र ज्योतिषां मेघानां च। आकाशदेशात् तृणानामौषधीनां च भूमेः ऋणस्य व्यवहारादेः कराणां नृपतिनियुक्तपुरुषादेः, तथा यदेति ज्योतिषां मध्ये सूर्यस्य प्रभाते शेषाणां तु कस्यापि कस्याश्चिदेलायां तृणादीनां प्रायः श्रावणादौ, तथा यथेति ज्योतिषां मेघानां चाऽऽकाशे प्रसरणेन तृणानामौषधीनां च भूमी स्फोटयित्वा ऊर्दू निस्सरणेन ऋणस्य पञ्चकशतादिवर्द्धनरूपेण कराणां प्रतिवर्ष गृहस्य गृहस्य उम्मद्वयादि ग्राह्यमित्येवंरूपेण, एवं शेषाणामपि द्रव्याणां यतो यदा यथा च यथासम्भवमुद्रमो भावनीयः । इद पार 'दब्बंमि लड्डुगाई' इत्युक्तं, तेन च लड्डुकप्रियकुमारकथानकं सूचितम् , अतस्तदेवेदानी गाथात्रयेणोपदर्शयति
वासहरा अणुजत्ता अत्थाणी जोग किड्डकाले य । घडगसरावेसु कया उ मोयगा लड्डुगपियरस ॥ ८८॥ जोग्गा अजिण्ण मारुय निसग्ग तिसमुत्थ तो सुइसमुत्थो । आहारुग्गमचिंता असुइति दुहा मलप्पभवो ॥ ८९ ॥
दीप अनुक्रम [१०१]
.
.
~68~