SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [९९] → “नियुक्ति: [८४] + भाष्यं [१५...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: उद्गमस्यैकार्थिकानि भेदाच प्रत गाथांक नि/भा/प्र ||८४|| पिण्डनियु- चत स्वयमेव भावनाया, तदेवमुक्ता द्रव्यगवेषणा, साम्पतं भावगवेषणा कर्तव्या, सा च उगमाशुद्धाहारविषया, तत्र प्रथमत उद्गमस्यै- तर्मलयगि काथिकानि नामानि नामादिकांश्च भेदान प्रतिपादयतिरीयाचिः उग्गम उग्गोवण मग्गणा य एगद्रियाणि एयाणि । नामं ठवणा दविए भावमि य उग्गमो होई ॥८५॥ | ॥३२॥ व्याख्या-उद्गम उगोपना मार्गणा च एकाथिकान्येतानि नामानि, स चोद्मश्चतुर्धा भवति, तयथा-'नाम'ति नामोद्गमः-यद- दम इति नाम, अथवा जीवस्पाजीवस्य वा यद् उद्गम इति नाम स नामनामवतोरभेदोपचारात्, यद्वा नान्ना उद्मो नामोद्गम इति व्युत्पत्तेनोंमोद्रमः, स्थापनोद्गमः उद्मः स्थाप्यमानः, 'द्रव्ये' द्रव्यविषयः, 'भावे' भावविषयः । तत्र द्रव्योगमो विवा-आगमतो नोआगमतथ, नोआगमतोऽपि त्रिधा-ज्ञशरीरभव्यशरीतद्वयतिरिक्तभेदात् , तत्राऽऽगमतो नोआगमतश्च ज्ञशरीरभव्यशरीररूपी द्रव्यगवेपणा६ वद् भावनीयौ, ज्ञशरीरभव्यशरीरव्यतिरिक्तं तु द्रव्योगमं तथा नोभागमतो भावोद्गमं च प्रतिपादयति दुव्बंमि लड्डुगाई भावे तिविहोग्गमो मुणेयव्यो । दसणनाणचरिते चरित्तुगमेणेत्थ अहिगारो ॥ ८६ ॥ व्याख्या-'द्रव्ये ' द्रव्यविषये उद्गमः 'लड्डुकादौ' लड्डुकादिविषयो लड्डुकादेः सम्बन्धी वेदितव्या, अत्राऽऽदिशब्दाद ज्योतिरादिपरिग्रहा, तथा 'भावे' भावविषयः 'त्रिविधः' त्रिपकारः ज्ञातव्यः, तद्यथा-'दर्शने ' दर्शनविषयः ज्ञाने' ज्ञानविषयः, चारित्रे' चारित्रविषयः, अत्र तु चारित्रोद्गमेनाधिकार:-प्रयोजनं, चारित्रस्य प्रधानमोक्षाङ्गत्वात्, तथाहि-ज्ञानदर्शने सती अपि न चारित्रमन्तरेण कर्ममलापगमाय प्रभवतः, श्रेणिकादौ तबाऽनुपलम्भात्, चारित्रं पुनरवश्यं ज्ञानदर्शनाविनाभावि स्वरूपेणाप चाभि दीप अनुक्रम [९९]] ܀܀܀܀܀܀܀܀܀܀܀܀܀. ॥३२॥ 'उद्गम स्य पर्याया: एवं तस्य विषयक वर्णनं ~67~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy