SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [८३] » "नियुक्ति: [६८] + भाष्यं [१५...] + प्रक्षेपं . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६३|| व्याख्या-इहाचित्तद्रव्यापिण्डविधा, तद्यथा--आहाररूप उपधिरूपः शय्यारूपथ, एप च विविधोऽपि प्रशस्तस्य-ज्ञानसंवमादि-16 रूपस्य भावपिण्डस्य 'उपग्रहम्' उपष्टम्भं करोति, सतसिविधेनाप्यतेन यतीनां प्रयोजनं, केवलमिह ग्रन्ये 'अधिकार प्रयोजनम्, 'आहारे' आहारपिण्डे, स चाष्टभिः स्थान:-उद्रमादिभिः परिशुद्धो यथा यतीनां गवेषणीयो भवति तथाऽभिधास्पते ॥ किं कारणमत्र विशेषत आ-18 Jol हारपिण्डेन प्रयोजनम् ?, अत आह निवार्ण खल कर्ज नाणाइतिगं च कारणं तस्स । निव्वाणकारणाणं च कारणं होइ आहारो ॥ ६९ ॥ व्याख्या-इह ममणां कार्य कर्तव्यं निर्वाणमेव न शेष, खलुशब्दोऽवधारणार्थः, शेषस्य सर्वस्यापि तुच्छत्वात् , 'तस्य' निर्वाणस्य कारणं 'झानादित्रिक' ज्ञानदर्शनचारित्ररूपं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति (तत्वा०अ०१सू०१) वचनप्रामाण्यात, ततस्तदवश्यमुपादेयम् , उपायसेवामन्तरेणोपेयमात्यसम्भवात् , तेषां जानादीनां निर्वाणकारणानां कारणमष्टभिः स्थानः परिशुद्ध आहारः, आहारमन्तरेण धर्मकायस्थितेरसम्भवात् , उद्मादिदोषदुष्टस्य च चारित्रभ्रंशकारित्वात् ।। एतदेवाहारस्य निर्वाणकारणज्ञानादिकारणत्वं दृष्टान्तेन समर्थयते जह कारणं तु तंतू पडस्स तेसिं च होंति पम्हाई । नाणाइतिगरसेवं आहारो मोक्खनेमस्स ॥ ७० ॥ व्याख्या-यथा पटस्य तन्तवः कारणं तेषामपि तन्तूनां कारणानि पक्ष्माणि भवन्ति, ' एवम् ' अनेन प्रकारेण ज्ञानादित्रिकस्य 'मोक्खनेमस्स ति नेमशब्दो देश्यः कार्याभिधाने रूढः, ततो मोक्षो नेमः-कार्य यस्य तस्य कारणं भवत्याहारः । इह कवित ज्ञानादीनां मोक्षकारणतामेव न प्रतिपद्यते, विचित्रत्वात्सवनित्तटचेः, ततस्तं पति ज्ञानादीनां मोक्षकारणता रष्टान्तेन भावयति दीप अनुक्रम [८३] ~58~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy