SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७८] .→ “नियुक्ति: [६३] + भाष्यं [१५...] + प्रक्षेपं . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६३|| पिण्डनियु- व्याग रीयावृत्तिः ॥२६॥ संसट्टा उद्धढ तह अपलेवढा चेव । उग्गहिया पगहिया एशियधम्मा य सचमिया ॥१॥ अवग्रहमतिमा वसतिविषयनियमविशेषाः, पिण्डनिक्षेप तथाऽष्टविधः पिण्डोष्टौ प्रवचनमातरः, ताश्च पश्च समितयस्तिस्रो गुप्तयः, तथा नवविधः पिण्डो नव बह्मचर्यगुप्तयः, तासां चेदं स्वरूपं-वसहि प्रशस्तापश सस्ताभावपिकह निसिजिदिय कुटुंतर पुन्बकीलिय पणीए । अइमायाहार विभूसणं च नव बंभगुत्तीओ ॥१॥' 'तथा चेति समुच्चये, दशविधः पिण्डोला ण्डा दशमकारः श्रमणधर्मः, स चाय-खंती य महवऽज्जब मुत्ती तव संजमे य बोदव्वे । सर्च सोयं आकिंचणं च बभं च जइधम्मो || दीप अनुक्रम [७८] या, तत्र प्रधमा सामान्येन, इयं तु गच्छान्तर्गतानां साम्भोगिकानां चोयुक्तविहारिणां यतस्तेऽन्योऽन्वार्थ याचन्ते २ । अन्यार्थमवप्रहं याचिष्ये । | अन्यावगृहीते तु न स्थास्यामीत्येषाहालन्दिकानां, यतस्ते सूत्रावशेषमाचार्यादभिकाङ्क्षन्त आचार्यार्थ तं याचन्ते ३ । अहमन्यार्थमवग्रहं न याचिध्ये, अन्यावगृहीते तु वस्यामीति, एषा गच्छ एवोद्युतविहारिणां जिनकल्पाद्यर्थ परिकर्म कुर्वता ४ । आत्मकृतेऽवग्रह याचिष्ये न परार्थम् , एषा जिनक|ल्पिकस्य ५ । यदीयमहमवग्रहं ग्रहीष्यामि तदीयमेव चेत्कटादि संस्तारकं ग्रहीष्यामि, अन्यथोस्कुटुक उपविष्टो वा रात्रि गमयिष्यामीत्येषा जिनकल्पिकादेः६ । सप्तमी त्वैव पूर्वोक्ता नवरं यथासंस्तृतमेव शिलादि प्रहीष्यामि नान्यदिति ७ ॥२ व्याख्या-असंसृष्टा हस्तमात्राभ्यां चिन्त्या, “असंसटे हत्थे असंसट्टे मते, अखरंटिअत्तियुत्तं भवइ, एवं गृहत: प्रथमा, गाथाभड़भयाद्विपर्ययनिर्देशः १, संसृष्टापि ताभ्यां चिन्त्या, " संसट्टे हत्थे संसट्टे | मत्ते, खरंटिमत्तिबु भवा २, उद्धता पाकस्थानाद्यत् स्थाल्यादौ स्वयोगेन भोजनजातमुद्धतं तत एव गृहतः ३, अल्पलेपाऽल्पशब्दोऽभाववाचकततो निलेप पृथुकादि गृहतः ४, अवगृहीता भोजनकाले भोक्तुकामस्य शरावादिना यदुपहतं तत एव गृहतः ५, प्रगृहीता भोजनवेलायां भोक्तुकामाच दातुमभ्युद्यतेन भोत्रा वा स्वहस्तादिना यत्मगृहीतं तहतः ६, उज्झितधर्मा यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकान्ति तदह | त्यक्तं वा गृहतः ७ । पानैषणा अय्येवमेव, नवरं चतुर्थ्यामायामसापीरादि निर्लेप ज्ञेयं । ॥२५॥ ~534
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy