SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||१८|| दीप अनुक्रम [७३] मूलं [७३] मुनि दीपरत्नसागरेण संकलित पिण्डनिर्यतेर्मलयगि यावृत्तिः ॥ २४ ॥ “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ ( मूलं + निर्युक्तिः + वृत्तिः) ●→ “निर्युक्तिः [५८] + भाष्यं [ १५... ] + प्रक्षेपं ८० आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः विति पारमार्थिकी पिण्डरूपता, क्षेत्रकालयोर तूक्तनीत्या न संयोगविभागाविति न तत्र पिण्डशब्दमवृत्तिः, तस्मान्नामादिपिण्ड एव तत्तत् क्षेत्रनिवासादिकं पर्यायमुद्भूतरूपं विवक्षित्वा क्षेत्र पिण्डकाळ पिण्डशब्दाभ्यां व्यपदिश्यते, तथा चाह-'दो जहियं तु' इत्यादि 'द्वयोः ' क्षेत्रकाळयो: ' यत्र ' वसत्यादौ यदा वा प्रथमपौरुष्यादौ यः पिण्डो नामादिरूपो व्यावर्ण्यते यद्वा यत्र गृहे महानसादौ वा पिण्डो गुडपिण्डादिर्मोदकादिपिण्डो वा क्रियते यदा वा प्रथमप्रहरादौ निष्पाद्यते स व्यावर्ण्यमानो नामादिपिण्डः क्रियमाणो वा गुडौदनादिपिण्डस्तत्क्षे*त्रकालापेक्षया क्षेत्रपिण्डः कालपिण्डय व्यपदिश्यते यथाऽमुकवसत्यादिक्षेत्रपिण्डः प्रथमपौरुषीपिण्ड इत्यादि । उक्तौ क्षेत्रकालपिण्डौ, ससम्पति भावपिण्डमभिषिपुराह gasो उभावपिण्ड पत्थओ चैत्र अप्पसत्यो य । एएसिं दोपहंपि य पत्तेय परूवणं वोच्छं ॥ ५९ ॥ व्याख्या--' द्विविधः ' दिपकार: भावपिण्डः, तद्यथा— प्रशस्तोऽप्रशस्तथ तत एतयोर्द्वयोरपि प्रत्येकं प्ररूपणां प्ररूप्येते द्वाववि भावपिण्डौ यया गाथापद्धत्या सा प्ररुपणा तां वक्ष्ये ॥ प्रतिज्ञातमेव गाथाचतुष्टयेन निर्वाहयति विहाइ दसविहो पत्थओ चैव अप्पसत्थो य । संजमें विज्जाचरणे' नाणादितिगं च तिविहो उ ॥ ६० ॥ नाणं दंसण तब संजमो ये वय पंच छच जाणेज्जा । पिंडेसण पाणेसण उग्गहपडिमा य पिंडम्मि ॥ ६१ ॥ पत्रयणमार्या नव बंभत्ति' तह य समणधम्मो यें। एस पसत्थो पिंडो भणिओ कम्म महणेहिं ॥ ६२ ॥ अपसत्थो य असंजम अन्नाणं अविरई' य मिच्छत्तं । कोहायसवैकाय कम्मेगुती अहम्मो य ॥ ६३ ॥ Education Internation अथ भावपिण्डस्य वर्णनं क्रियते For Park Use Only ~51~ पिण्डनिक्षेपे भावपिण्डः ॥ २४ ॥
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy