SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७२] » “नियुक्ति: [१७] + भाष्यं [१५] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५७|| वात् ॥ सम्पति 'जस्थ जया तप्परूवणया' इत्येतद्वयाचिपासुर्नामस्थापनाद्रव्यभावपिण्डाना योगविभागसम्भवात् पारमार्थिक पिण्डत्वं क्षेत्रकालयोस्तु योगविभागासम्भवत औपचारिक प्रतिपादयन्नाहअहवा चउण्ह नियमा जोगविभागेण जुज्जए पिण्डो । दोसु जहियं तु पिण्डो वणिज्जइ कीरए वावि ॥ ५८॥ व्याख्या-अथवेति प्रकारान्तरद्योतने, पूर्व हिक्षेत्रकालयोर्यथासङ्खधं प्रदेशसमयानां परस्परानुवेधतः सङ्ख्यावाहुल्यतश्च पारमावाधिक पिण्डत्वमुक्त, यद्वा तन्न युज्यत एव, योगविभागासम्भवात्, तथाहि-लोक या योगे सति विभागः कर्तुं शक्यते विभागे वा सति | बायोगः तत्र पिण्ड इति व्यपदेशः, न च क्षेत्रप्रदेशेषु योगे सत्यपि विभागः कर्तुं शक्या, नित्पत्वेन तेषां तथा व्यवस्थितानामन्यथा कत्तु । मशक्यत्वात, ततो न तत्र पारमार्थिक पिण्डत्वं, तश समयो वर्तमान एच सन् नातीतोऽनागतो वा, तयोविनष्टानुत्पनत्वेनाविद्यमानत्वात् ततोऽत्र विभाग एव न तु कदाचनापि योग इति पारमार्थिकपिण्डत्वाभावः, ततोऽन्यथा क्षेत्रकालपिण्डमरूपणा कर्तव्येति प्रकारान्तरता, 'चतुर्णी' नामस्थापनाद्रव्यभावपिण्डाना 'योगविभागेन' योगविभागसम्भवेन नियमात्पिण्ड इति व्यपदेशो युज्यते, तथाहि-नाम्न:पिण्डो नामनामवतोरभेदोपचारात् यदा नाम्ना पिण्डो नामपिण्ड इति व्युत्पत्तेः पुरुषादिकमेव भांपते, तस्य च इस्तपादादिभिरवयक्तस्पापि खड्दादिभिर्विभागः कर्तुं शक्यते इत्यस्ति योगे सति विभागः, यद्वा पूर्व गर्भे मांसपेशीरूपस्य सतो इस्तादिभिरवपवेवियोगा। पश्चात्क्रमेण तैः सह संयोग इति विभागे सति योगः ततः पिण्डरूपता, तथा स्थापनापिण्डेशत्रिकादिको पूर्व विभागे सति संयोगः संयोगे वा सति विभाग इति पिण्डरूपता, द्रव्यापिण्डेऽपि गुडौदनादिके विभागपूर्वकः संयोगः संयोगपूर्वको वा विभागः सुप्रतीत इति पारमाविकपिण्डरूपता, भावपिण्डेऽपि भावभाववतोः कथञ्चिदभेदात्सावादिरेव मूतों विग्रहवान् गृखते, तर संपोगविभागौ नामपिण्ड इव तात्विका दीप अनुक्रम [७२] ~50~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy