SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६८] » “नियुक्ति: [१३] + भाष्यं [१५...] + प्रक्षेपं . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५३|| दरहिता करणगाथा व्यापार्यते, अधस्तने राशौ स्थितेन द्विकादनन्तरेण त्रिकेणोपरितनराशिव्यवस्थित त्रिकोपरितनसप्तकरूपाङ्कापेक्षया आय पत्रिंशपमहूं भजेत, ततो लब्बा द्वादश तैश्चाधोराशिनोपरितनेऽङ्के विभक्ते लम्धेखिकलक्षणस्याङस्योपरितनं सप्तकलक्षणमडूं गुणयेत, गुणिते च सति जाताचतुरशीतिः, एतावन्तस्त्रिकसंयोगेष्वपि भङ्गा आनेतष्पाः, यावन्नवकसंयोगे एको भन्नः, तथा चाह-जाव चरिमोति तावहिकसंयोगादिको मिश्रपिण्डो ज्ञातव्यो यावचरमो नवकनिष्पन्न एकसङ्खचो मिश्रपिण्डा, स च लेपमधिकृत्योपदीते, इहालस्य धुरि मक्षितायां रजोरूपः पृथिवीकायो लगति, नदीमुत्तरतोऽकायः, लोहमयावपनघर्षणे तेजस्कायः, यत्र तेजस्तत्र वायुरिति वायुकायोऽपि, वनस्पतिकायो धूरेष, द्वित्रिचतुरिन्द्रियाः सम्पातिमाः सम्भवन्ति, महिप्यादिचर्ममयनाडिकादेश्च घृष्यमाणस्यावयवरूपः पश्चेन्द्रियपिण्डः, इत्थंभूतेन चाक्षस्य खञ्जनेन लेपः क्रियते इत्यसाबुपयोगी, इतिशब्दो मिश्रपिण्डसमाप्त्यर्थः, एतावानेव द्रव्यपिण्डो मिश्रः सम्भवतीति ।। सम्पत्यस्यैव मिश्रपिण्डस्य कानिचिदुदाहरणान्युपदर्शपति सोचीरा गोरसासव वेसण भेसज्ज नेह साग फले । पोग्गल लोण गुलोयण णेगा पिण्डा उ संजोगे ॥ ५४॥ । ___ व्याख्या- सौवीर' काजिक, तथाकायतेजस्कायवनस्पतिकायादिपिण्डरूपं, तथाहि-तत्राकायस्तण्डुलधावनं तेजस्कायोऽवश्रावर्ण वनस्पतिकायस्तण्डुलावयवा यत्सम्पार्वतस्तण्डुलोदकं गडुलमुपजायते, लवणावयवान केचन तत्र लवणसम्मिश्रतण्डलोदकादिभिः सह पतन्ति ततस्तत्र पृथिवीकायोऽपि सम्भवतीति, एवमन्यत्रापि भावना स्वधिया कर्तव्या, तथा 'गोरसं' तक्रादि, तचापकायत्रसकायसम्मिश्र भवति, तथा 'आसवः' मयं, तयाकायतेजस्कायवनस्पतिकायादिपिण्डरूपं, 'वेसन' जीरकलवणादि, तच वनस्पतिपृथिवीकायादिपिण्ड-18 रूपं, 'भेपर्ज' यवागूपभृति, तथाकायतेजस्कायवनस्पतिकायपिण्डरूपं, 'स्नेहा' घृतवशादि, तच्च तेजस्कायत्रसकायादिपिण्डरूपं, 'शा-18 दीप अनुक्रम [६८] ~ 46~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy