SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६८] .→ “नियुक्ति: [१३] + भाष्यं [१५...] + प्रक्षेपं . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२।२] "पिण्डनियुक्ति" मूल एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५३|| पिण्डनियु- अह मीसओ य पिंडो एएसि चिय नवण्ह पिंडाणं । दुगसंजोगाईओ नायव्यो जाव चरमोत्ति ॥ ५३ ॥ पिण्डनिक्षेपे क्र्मळयगि मिश्रपिण्डः रीयावृत्तिः व्याख्या-अथेत्यानन्तर्ययोतने, केवलपृथिवीकायादिपिण्डाभिधानानन्तरं मिश्रकपिण्डो व्याख्यायते इति योतयति, 'मिश्रक: सजातीयविजातीयद्रव्यमिश्रणात्मकः पिण्डः एतेषामेव नवानां पिण्टानां द्वयादिसंयोगात्मको ज्ञातव्यः, तयथा-पृथिवीकायोऽकायश्चेति ।। २१ द्विकसंयोगे प्रथमो भङ्गः, पृथिवीकायस्तेजस्काय इति द्वितीयः, एवं द्विकसंयोगे षट्त्रिंशद्भङ्गा भावनीयाः, तथा त्रिकसंयोगे पृथिवीकायो कायस्तेजस्काय इति प्रथमो भगः पृथिवीकायोडप्कायो वायुकाय इति द्वितीयः एवं त्रिकसंयोगे चतुरशीतिकाः, तथा चतुष्कसंयोगे| पृथिवीकायोऽकायस्तेजस्कायो वायुकाय इति प्रथमो भङ्गः, पृथिवीकायोऽप्कायस्तेजस्कायो वनस्पतिकाय इति द्वितीयः, एवं चतुष्कसंयोगे पदिशं शतं भङ्गानां भावनीय, पञ्चकसंयोगेऽपि पड़िशं शतं, पडसंयोगे चतुरशीतिः, सप्तकसंयोगे पढ़िशव , अष्टकसंयोगे नव, नवकसंयोगे एकः, सर्वसङ्ख्यया भङ्गानां पञ्च शतानि यधिकानि, एतेषां च भङ्गानामानयनामियं करणगाथा, “ उभयमुहं रासिदुर्ग विडिल्लाणंतरेण भय पढमं । लदह रासिविभत्ते तस्सुवरि गुणितु संजोगा ॥१॥ अस्याक्षरगमनिका-दह नवानां पदानां यादि संयोगभङ्का आनेतुमभिप्रेतास्ततस्तावत्प्रमाणो द्वौ राशी उभयमुखौ स्थाप्येते, स्थापना चेयं अकस्योपरि नवका, तत एक-18 18|कसंयोगे नव भङ्गा द्रष्टव्याः, न च तत्र करणगाथाया व्यापारः, द्वयादिसंयोगभङ्गानयनायैव तस्याः प्रवृत्तत्वात् , ततोऽधस्तने राशी पर्यन्तव-13 मार्जिन एककस्थानन्तरेण द्विकलक्षणेनोपरितनराशौ प्रथममडूंनवकरूपं भजेत्-तस्य भागहारं कुर्यात, ततो लब्धाः सादोश्चत्वारः, तेन च सा-18|॥ २१ ॥ चतुष्केणाधोराशिनोपरितने प्रथमेऽङ्के विभक्ते लब्धेन तस्य द्विकलक्षणस्याङ्कस्योपरितनमङ्कमष्टकलक्षणं गुणयेत्-ताइयेत, जाता पत्रिंशत्र, इत्थं च गुणयित्वा 'संयोगाः' संयोगभना वाच्याः, यथा द्विकसंयोगे भङ्गाः पदत्रिंशदिति, ततोभूयोऽपि विसंयोगभङ्गानयनाय प्रथमपा-12 दीप अनुक्रम [६८] ~ 45~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy