________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१७] » “नियुक्ति: [४२] + भाष्यं [१५] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||४२||
ह्यते, अथवा 'ग्लानत्वे' मन्दत्वे सति वायुना प्रयोजनं भवति, क्वापि हि रोगे इत्यादिना संगृह्य चातोऽपानादौ पक्षिप्यते, अनेन स्थल-11 |स्थो गृहीतः, सचित्तमिश्री तु यत्नतः परिहरेत् , जलमध्ये त्वशक्ये परिहारे प्रायश्चित्तं पश्चादभिगृह्णीयात् । तदेवमुक्तो वायुकायापिण्डः-18
सम्पति वनस्पतिकायपिण्डमाहII वणस्सइकाओ तिविहो सच्चित्तो मीसओ य अच्चित्तो । सच्चित्तो पुण दुविहो निन्छयववहारओ चेव ॥४३॥
व्याख्या-वनस्पतिकायस्त्रिविधः, तयथा-सचित्तो मिश्रोऽचित्तश्च, सचित्तः पुनर्द्विधा, तद्यथा-निश्यतो व्यवहारतश्च ॥ इदमैव । निश्चयव्यवहाराभ्यां सचिवस्य द्वैविध्यं मिथं च प्रतिपादयतिसव्वोऽवऽणंतकाओ सच्चित्तो होइ निच्छयनयस्स । ववहारस्स य सेसो मीसो पव्वायरोट्टाई ॥ १४ ॥
व्याख्या-निचयनयस्य मतेन सर्वोऽपि 'अनन्तकायः वनस्पतिकायः सचित्तो भवति, शेषः पुनः 'प्रत्येकः' निम्बाम्रादिकः । काव्यवहारस्प' व्यवहारनयस्य मतेन सचिचः, मिश्रो म्लानलोट्टादिः, तत्र प्रम्लानः सर्वोऽपि वनस्पतिकायोऽर्द्धशुष्को ज्ञेयः, तत्र हि-योऽश:
शुष्कः सोऽचित्तः शेषस्तु सचित्त इति मिश्रा, 'लोहः' घरट्टादिचूर्णः, तत्र काश्चिन्नखिकाः सम्भवन्ति ताश्च सचित्ताः शेषस्त्वचित्त इति| मिश्रा, आदिशब्दात्तत्कालदलितकणिकादिपरिग्रहः, तत्रापि कियन्तोऽवयवा अद्याप्यपरिणता इति सचित्ताः कियन्तस्त्वचिचा इति मिश्रता : साम्पतमचित्तं वनस्पतिकायमाह
पुष्फाणं पत्ताणं सरडुफलाणं तहेव हरियाणं । बंटमि मिलाणंमी नायव्वं जीवविप्पजदं ॥ ४५ ॥
दीप अनुक्रम [१७]
~ 40~