SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||४५ || दीप अनुक्रम [६०] मूलं [६०] मुनि दीपरत्नसागरेण संकलित • पिण्डनिर्यु - कैर्मलयगिरीयावृत्तिः ।। १९ ।। “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ ( मूलं + निर्युक्तिः + वृत्तिः) --> “निर्युक्तिः [४५] + भाष्यं [१५] + प्रक्षेपं " F आगमसूत्र - [४१/२ ] मूलसूत्र [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः व्याख्या -- पुष्पाणां पत्राणां 'शलादुफलानां' कोमलफलानां तथा 'हरितानां' वीहिकादीनां 'ते' प्रबन्धने ' म्लाने' शुष्कपाये ज्ञातव्यं स्वरूपं जीवविप्रमुक्तम् || सम्प्रत्यचित्तवनस्पतिकायस्य प्रयोजनमाह — संथारपायदंडगखोमिय कप्पा य पीढफलगाई। ओसह सज्जाणि य एमाइ पओयणं बहुहा ॥ ४६ ॥ व्याख्या - येऽमी 'संस्तारकादयः शय्यापट्टादयः यतिभिरभिसन्ते, यानि च पात्राणि ये च 'दण्डकाः' दण्डविदण्डादयः, यौ च क्षौमौ कल्पौ यच पीठफलकादिकम्, अत्रादिशब्दात्कपलिकादिपरिग्रहः, यानि औषधानि भेषजानि चेत्येवमादिकं 'बहुधा' बहुप्रकारं प्रयोजनमचित्तवनस्पतिकायस्थ, इह 'औषधानि ' केवलहरीतक्यादीनि 'भेषजानि' तु तेषामेत्र ट्र्यादीनामेकत्र मीलित्वा चूर्णानि, यद्वा ऽन्तरुपयोगीन्यौषधानि वहिरुपयोगीनि प्रलेपादीनि भेषजानि ॥ उक्तो वनस्पतिकायपिण्डः, सम्मति दीन्द्रियादिपिण्डचतुष्टयं प्रतिपि पादयिषुस्तत्प्रयोजनं चोपचिक्षिप्युरिदमाह Education Internation चियतियचउरो पंचिदिया य तिप्पभिइ जत्थ उ सर्मेति । सहाणे सहाणे सो पिंडो तेण कज्जमिणं ॥ ४७ ॥ व्याख्या – यत्र मेलके स्वस्थाने स्वस्थाने स्वेषाम् आत्मीयानां स्थानम् - अवस्थानं यत्र तत्र, सजातीयवर्गरूपे इत्यर्थः, द्वित्रिचतु पञ्चेन्द्रियास्त्रिप्रभृतयः संयन्ति एकत्र संश्लिष्टा भवन्ति, तद्यथा-त्रयः त्रयः चत्वारः चत्वार इत्यादि, त्रिप्रभृतिग्रहणं चोपलक्षणं, तेन द्वौ द्वावपि यत्र संश्लिष्यतः स पिण्डः, स्वस्थाने स्वस्थाने इति भूयोऽपि सम्बध्यते, ततोऽयमर्थः तेषां द्वीन्द्रियादीनां स्वजातौ स्वजातौ स पिण्डो वेदि १ दंडो बाहुपमाणी विडओ कक्खमितो उ ( दण्डो बाहुप्रमाणो विण्डकः कक्षामात्रस्तु ) For Pal Use Only ~ 41~ पिण्डनिक्षेप वनस्पति पिण्डः ।। १९ ।।
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy