________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१२] .→ “नियुक्ति: [४१] + भाष्यं [११...] + प्रक्षेपं " . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४१||
दीप अनुक्रम
हत्थसयमेग गंता दइओ अञ्चित्तु बीयए मीसो। तइयंमि उ सच्चित्तो वत्थी पुण पोरिसिदिणेस ॥४१॥
व्याख्या-इदोर्जुमपाटितेनापनीतमस्तकेन निकर्षितचन्तिर्वतिसर्वास्थ्यादिकचवरेणापरचर्ममयस्थिग्गलकस्थगितापानच्छिद्रेण सङ्कीर्णमुखीकृतग्रीवान्तर्विवरेणाजापश्वोरन्यतरस्य शरीरेण निष्पन्नश्चममयः प्रसेवक: कोत्पलकापरपयोयो इतिः, स चाचित्तमुखवातभृतः। सन् दवरकेण गाढवद्धमुखो नयादिजले प्लाव्यमानः क्षेत्रतो हस्तशतमेकं यावदन्ता तावत्सः 'तिः' इतिस्थो वातकायोऽचित्तः, प्रथमे| च हस्तशतेऽतिक्रान्ते सति द्वितीये प्रविशन् मिश्रो भवति, स च मिश्रस्तावद्भवति यावद् द्वितीयहस्तशतपर्यन्तः, ततो द्वितीये हस्तशतेऽतिकान्ते तृतीये प्रविशन् सचिचो भवति, तत ऊर्दै सचित्त एक, अथवैकस्मिन्नेव हस्तशते गमनेन आगमनेन पुनर्गमनेन च क्रमेणाचित्तत्वादिकमवगन्तव्यं, यदिवा-हस्तशतगमनकालं परिभाम्पैकस्मिन्नपि स्थाने जलमध्यस्थितस्योक्तक्रमेणाचित्तत्वादिकं परिभावनीयं, इतिग्रहणं चो-18 पलक्षणं तेन वस्तावप्येवं द्रष्टव्यं, बस्तिश्च इतिवत्स्वरूपतो भावनीयः, नवरमपरचर्ममयस्थिम्गलकस्थगितग्रीवान्तर्विवरोऽतिविटतमुखीकृतपाश्चात्यप्रदेशः स विशेषः, तथा 'वत्थी पुण पोरसिदिणेमुनि स्थले स्निग्धं रुक्षं च कालमाश्रित्य ' वस्तिः । बस्तिस्थो वातः, उपलक्षशणमेतत् , तेन दृतिस्थोऽपि वातः स्थलस्थः स्निग्धं रूक्षं च कालमधिकृत्य यथाक्रमं पौरुषीषु दिनेषु चाचित्तादिरुपो वेदितव्यः ॥ एनमेव गाथाञ्चयवं भाष्यकृद् गाथाचतृष्टयेन व्याख्यानयति
निडेयरो य कालो एगंतसिणिहमज्झिमजहन्नो । लुक्खोधि होइ तिविहो जहन्न मझो य उफोसो ॥१२॥ एगंतसिणिहमी पोरिसिमेग अचेअणो होइ । बिइयाए संमीसो तइयाइ सचेयणो वत्थी ॥ १३ ॥
[१२]
~ 38~