SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४८] .→ “नियुक्ति: [३५] + भाष्यं [११...] + प्रक्षेपं . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||३७|| ओयणवंजणपाणगआयामुसिणोदगं च कुम्मासा । डगलगसरक्खसूई पिप्पलमाई उ उवओगो ॥ ३७ ॥ व्याख्या-ओदना शाल्पादि भक्तं व्यञ्जन-पत्रशाकतीमनादि पानकं-काजिक, तत्र वश्रावण प्रक्षिप्यते, ततस्तदपेक्षया काजिकस्याग्निकायता आयामम्-अवश्रावणम् उष्णोदकम्-उवृत्तत्रिदण्डम्, एतेषां च पदानां समाहारद्वन्दा, चकारो मण्डकादिसमुच्चयार्थः, 'कुहाल्मापाः' पक्वा मापाः, एते चौदनादयोऽग्निनिष्पन्नत्वेनानिकार्यत्वादग्नयो व्यपदिश्यन्ते, भवति च तत्कार्यत्वात्तच्छन्देन व्यपदेशो यथा ॥ दम्मो भतितोऽनेनेत्यादी, ओदनादयश्चाचित्तास्तत एतेषामचित्ताग्निकायत्वेनाभिधानं न विरुध्यते, तथा 'डगलकाः' पकेटकानां खण्डानि 'सरजस्कः' भस्म 'सूची' लोहमयी वस्त्रसीवनिका, अथवा सरक्खसूइत्ति रक्षा-भस्म सह रक्षया वर्तते इति सरक्षा सूची, किमुक्तं । भवति?-रक्षा सूची चेति, 'पिप्पलकः किश्चिदकः क्षुरविशेषा, आदिशब्दानखरदनिकादिपरिग्रहः, एतानि च गलकादीनि पूर्वमग्नि रूपतया परिणतान्यासीरन्, ततो भूतपूर्वगत्या सम्मस्पप्यामिकायत्वेन ध्यपदिश्यन्तेऽचित्तानि च, न चैतेपामचिचामिकायत्वाभिधाने विबरोधः ॥ सम्मत्यचिनामिकायस्य प्रयोजनमाह--'उबओगो' एतेषामोदनादीनां य उपयोगो-भोजनादावुपयुज्यमानता तदचिचानि कायेन साधनां प्रयोजन, द्रव्यादिभेदाच चतुर्विधत्वमचिचाग्निकायस्थ प्रागिव यथायोगं भावनीयम् ।। उक्तस्तेजस्कायपिण्डः, सम्मति | वायुकायपिण्डमाह बाउक्काओ तिविहो सच्चित्तो मीसओ य अच्चित्तो। सच्चित्तो पण दुविहो निच्छयववहारओ चेव ॥ ३८ ॥ व्याख्या-वायुकायखिविधः, तयथा-सचित्तो मिश्रोऽचित्तश्च, सचित्तः पुनधिा-निश्चयतो व्यवहारतश्च ।। एतदेव निश्चयव्यवहाराभ्यां सचित्तस्य वैविध्यमचित्तं चाह दीप अनुक्रम [४८] esccessencoarn ~36~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy