SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||३४|| दीप अनुक्रम [४५] “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [४५] मुनि दीपरत्नसागरेण संकलित पिण्डनिर्युतेर्मलयगिरीयावृत्तिः ॥ १६ ॥ ● → "निर्युक्तिः [३४] + भाष्यं [११... ] + प्रक्षेपं " ८० आगमसूत्र - [ ४१/२], मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः इतराणि त्वातपे, दोषाभावात्, तानि च छायायामावपे च शेोषार्थी विसारितानि निरन्तरं 'पेहि'त्ति प्रेक्षेत, येन परास्कन्दिनो नापहरन्ति इह पूर्वोक्तविधिना यतनापुरस्सरमपि धान्यमानेषु वस्त्रेषु कथञ्चिद्रायुविराधनारूपः षट्पदकोपमर्दादिरूपो वाऽयमोऽनि सम्भा व्यते, ततस्तच्छुद्धधर्थं तस्य साधेोर्गुरुणा कल्याणसंज्ञं प्रायश्चित्तं देयम् ॥ तदेवमुक्तः समपञ्चमप्कायपिण्डः, सम्मति तेजस्कायापेण्डमाहतिविहो उक्काओ सच्चित्तो भीसओ य अचित्तो। सच्चितो पुण दुविहो निच्छयववहारओ चेव ॥ ३५ ॥ व्याख्या – त्रिविधस्तेजस्कायः, तद्यथा- सचित्तो मित्रोऽचित्तथ, सचित्तः पुनद्विविधः निश्वयतो व्यहारत ।। निश्रयव्यवहा राभ्यामेव सचित्तस्य द्वैविध्यमाह इगपागाईणं बहुमज्झे विज्जुमाइ निच्छ्यओ । इंगालाई इयरोति व्याख्या - इष्टकापाकः प्रतीतः, आदिशब्दात् कुम्भकारपाकेक्षुरसकथनतुल्या(चुल्या) दिपरिद्रहः, तेषां च बहुमध्यभोग विदादिश्व, विद्युदुकाप्रमुखतेजस्कायो निश्रयतः सचित्तः, शेषस्त्वङ्गारादिकः, 'अङ्गारः 'ज्याकारहितोऽग्निः, आदिशब्दाद् ज्वालादिपरिग्रहः, व्यवहारतः सचित्तः ॥ सम्मति मिश्रं तेजस्काय माह मुम्मुरमाईड मिस्सो उ ॥ ३६ ॥ व्याख्या – ' मुर्मृरः' कारीषोऽग्निः, आदिशब्दादर्द्धविध्यातादिपरिग्रहः इत्थंभूतो मिश्र इति ॥ साम्प्रतमचित्तं तेजस्कायपिण्डमाह For Par Lise Only अथ तेजस्काय, वायुकाय, वनस्पतिकाय पिण्ड विषयक वर्णनं क्रियते ~35~ पिण्ड निक्षेपे तेजस्कायः ।। १६ ।।
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy