________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६७०] .→ “नियुक्ति: [६२८] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६२८||
दीप अनुक्रम [९७०]
पिण्डनियु-दितवान् , ततः कालक्रमेण सिद्ध इति । उक्तमेप्रणाद्वारं, सम्मति संयोजनादीनि द्वाराणि वक्तव्यानि, तानि च प्रासैपणारूपाणीति बाषणातर्मळ्यगि- प्रथमतो ग्रासैषणाया निक्षेपमाह
| यामेषणारीयावृत्तिः | णाम ठवणा दविए भावे घासेसणा मुणेयव्वा । दब्वे मच्छाहरणं भावमि य होइ पंचविहा ॥ ६२९ ॥
निक्षेपाः ॥१७॥
व्याख्या-ग्रासैषणा चतुर्दा, तयथा-नामग्रासैपणा स्थापनायासैषणा ' द्रव्ये ' द्रव्यविषया ग्रासैषणा 'भावे' भावविषया | ग्रासैपणा । तत्र नामग्रासैषणा स्थापनाग्रासैपणा द्रव्यग्रासैषणाऽपि यावद्भव्यशरीररूपा ग्रहणेषणेव भावनीया, शरीरभव्यशरीरव्यति-15 रिक्तायां तु ग्रासैषणायां मत्स्यः 'उदाहरणं' दृष्टान्तः । भावविषया पुनासैपणा द्विधा, तद्यथा-आगमतो नोआगमतच, तत्रागमतो
ज्ञाता तब चोपयुक्तः, नोआगमतो द्विधा, तद्यथा-प्रशस्ताऽप्रशस्ता च, सत्र प्रशस्ता संयोजनादिदोषरहिता, अप्रशस्ता संयोजनाकादिरूपा, तामेव निर्दिशति-'भावमि य' इत्यादि, भावे-भावविषया पुनः ग्रासैषणा 'पञ्चविधा ' संयोजनादिभेदात पञ्चप्रकारा । तत्र द्रव्यग्रासैपणोदाहरणस्य सम्बन्धमाह
चरियं व कप्पियं वा आहरणं दुविहमेव नायव्वं । अत्थस्स साहणहा इंधणमिव ओयणढाए ॥६३० ।। व्याख्या-इह विवक्षितस्यार्थस्य 'साधनार्थ' प्रतिपादनार्थ द्विविधमुदाहरणं ज्ञातव्यं, तयधा-चरितं कल्पितं च, कथमिव १७॥ विवक्षितस्यार्यस्य प्रसाधनायोदाहरणं भवतीत्यत आह-'इन्धनमिव ओदनार्थम् ' इन्धनमिवौदनस्येति भावः, तत्र प्रस्तुतस्पार्थस्य । मापसाधनाथमिदं कल्पितमुदाहरणं-कोऽप्येको मत्स्यबन्धी मत्स्यग्रहणनिमित्तं सरो गतवान्, गत्वा च तेन तटस्थेनाप्रभागे मांसपेशी-||
अथ ग्रासैषणा विषयक दोष-आदि वर्णनं विस्तरेण वर्णयते
~343~