SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६७३] .. “नियुक्ति: [६३१] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६३१|| समेतो गल: सरोमध्ये प्रचिक्षिपे, तत्र च सरसि परिणतबुद्धिरेको महादक्षो जीर्णमत्स्यो वर्तते, स गलगतमांसगन्धमाघ्राय तद्भक्षणार्थ । गलस्य समीपमुपागत्य यत्नतः पर्यन्ते पर्यन्ते सकलमपि मांसं खादित्वा पुच्छेन च गलमाइस्प दूरतोऽपचक्राम, मत्स्यबन्धी च गृहीतो॥ गलेन मत्स्य इति विचिन्त्य गलमाकृष्टवान्, पश्यति मत्स्यमांसपेशीरहितं गलं, खतो भूयोऽपि मांसपेशीसहितं गलं पचिक्षेप, तथैव च स मत्स्यो मांसं खादित्वा पुच्छेन च गलमाहत्य पलायितवान् , एवं त्रीन् वारान् मत्स्यो मांसं खादितवान्, न च गृहीतो मत्स्यबन्धेन। अह मंसमि पहीणे झायंत मच्छियं भणइ मच्छो । किं झायसि तं एवं सुण ताव जहा अहिरिओऽसि ॥६३१॥ व्याख्या-अथ मांसे भक्षीणे ध्यायन्तं मात्स्यिक मत्स्यो भणति, यथा किं त्वमेव 'ध्यायसि' चिन्तयसि ?, शृणु तावद्यथा| त्वम् ' अहीका ' निर्लज्जो भवसि ।। तिबलागमुहम्मुक्को, तिक्खुत्तो वलयामहे । तिसत्तक्खुत्तो जालेणं, सइ छिन्नोदए दहे ॥ ६३२ ॥ व्याख्या-अहमेकदा त्रीन वारान् वकाकाया मुखादुन्मुक्तः, तथाहि-कदाचिदई बलाकया गृहीतः, तया (वः) तया मुखे प्रक्षेपार्थका मुमक्षिप्तस्ततो मया चिन्तितं-ययामजुरेवास्या मुखे निपतिष्यामि तर्हि पतितोऽयं मुखे इति न मे प्राणकशर्क. तस्मात्तिर्यग्निपतामीत्येवं । विचिन्त्य दक्षतया तथैव कृतं, परिभ्रष्टस्तस्या मुखाचतो भूयोऽपि तयो मुक्षिप्तस्तथैव च द्वितीयमपि वारं मुखात्परिभ्रष्टा, तृतीयवेलायां तु जले निपतितस्ततो दूरं पलायितः, तथा 'विकृत्वः' श्रीन वारान् 'वलयामुखे' वेलामुखे भ्राष्ट्ररूपे निपतितोऽपि दक्षतया शीघ्र बेल-11 येव सह विनिर्गतः, तथा 'त्रिसप्तकृत्वा एकविंशतिवारान् मात्स्यिकेन पक्षिप्त जाले पतितोऽपि यावन्नायापि स मत्स्यबन्धी संको-11 100000000000000000000000000 दीप अनुक्रम [६७३] ~344~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy