SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||३२|| दीप अनुक्रम [४३] “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) ● → "निर्युक्तिः [३२] + भाष्यं [११... ] + प्रक्षेपं " F आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः मूलं [४३] मुनि दीपरत्नसागरेण संकलित पिण्डनिर्यण्डिकादिषु भद्रेषु तस्य नीत्रोदकस्य ग्रहणं, तब नीवोदकग्रहणं 'स्थिते' निहते 'वर्षे ' दृष्टौ, अन्तर्मुहर्त्तादूर्द्धमिति गम्यते, अन्तर्मुहर्त्तन मलयगि- सर्वात्मना परिणमनसम्भवात् नास्थिते, किमित्याह — 'मीसगं'ति मिश्र, निपतति वर्षे नीवोदकं मिश्र भवति तथाहि पूर्व निपतितरीयावृत्तिः मचितीभूतं तत्कालं तु निपतत्सचित्तमिति मिश्र, ततः स्थिने वर्षे तत्प्रतिग्राद्यं तस्मिथ प्रतिगृहीते तन्मध्ये 'छारो 'ति क्षारः प्रक्षेपणीयो येन भूयः सचितं न भवति, जलं हि केवलं मासुकीभूतमपि भूयः प्रहरत्रयादूर्ध्वं सचितीभवति, ततस्तन्मध्ये क्षारः क्षिप्यते, अपि चक्षारप्रक्षेपे समलमपि जलं प्रसन्नतामाभजति, प्रसवेन च जलेन प्रक्षाल्यमानान्याचार्यादिवासांसि सुतेजांसि जायन्ते तत एतदर्थमपि क्षारप्रक्षेपो न्याय्यः ॥ सम्प्रति धावनगतमेव क्रमविशेषमाह ।। १५ ।। गुरुपच्चखाणिगिलाणसे हमाईण घोत्रणं पुव्वं । तो अप्पणो पुव्यमहाकडे य इयरे दुबे पच्छा ॥ ३३ ॥ व्याख्या - गुरुप्रत्याख्यानिग्लानशैज्ञादीनां 'पूर्वी' प्रथमं घावनं कुर्यात् ' ततः ' पश्चादात्मनः इयमंत्र भावना - इह साधुभिः परम हितमात्मनः समीक्षमाणैरवश्यं गुर्वादिषु विनयः प्रयोक्तव्यः, विनयवलादेव सम्यग्दर्शनज्ञानचारित्रवृद्धिसम्भवाद्, अन्यथा दुर्विनीतस्य सतो गच्छवासस्यैवा सम्भवतः सकलमूलहानिप्रसक्तेः, ततो धावनमवृत्तेन साधुना प्रथमतो गुरूणाम् आचार्याणां वासांसि प्रक्षालनीयानि, ततः प्रत्याख्यानिनां क्षपकमभृतीनां तदनन्तरं ग्हानानां ततोऽनन्तरं शैक्षकादीनां तत्र शैक्षा अभिनवप्रवजिता आदिशब्दाद्वालादिपरिग्रहः, सूत्रे च 'सेहमाईण' इत्यत्र मकारोऽलाक्षणिकः, 'ततः ' तदनन्तरमात्मनः इह सर्वेषामपि गुर्वादीनां यथायोगं त्रिविधान्यपि प्रक्षालनीयवखाणि सम्भवन्ति, तद्यथा यथाकृतान्यल्पपरिकर्माणि बहुपरिकर्माणि च तत्र यानि परिकर्म्मरहितान्येव तथारूपाणि लधानि तानि यथाकृतानि यानि चैकं वारं खण्डित्या सीवितानि ताम्पत्यपरिकर्माणि यानि च बहवा खण्डिलासीवितानि तानि बहुपरि Eaton Intentional For Parts Use Only ~33~ पिण्ड निक्षेपे वधावने जलग्रहः ।। १५ ।। arra
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy