SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) "पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं नियुक्ति:+वृत्ति:) मूलं [६०३] .→ “नियुक्ति: [५६१] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: एषणायां पिण्डनियु- कर्मळयगिरीयावृत्तिः प्रत गाथांक नि/भा/प्र ||५६१|| संस्वेदिमादीनां संस्पर्शोऽस्तीति ता अनन्तरपिहिताः, आदिशब्दाचनकादिकं मुर्मुरादिक्षिप्तमनन्तरपिहितमवगन्तव्यम् , अङ्गारभृतेन शरा-1 वादिना स्थगितं पिठरादि परम्परपिहितं । तथा ' तत्रैव' अङ्गारधूपितादौ 'अइर 'चि अतिरोहितमनन्तरपिहित वायोर्द्रष्टव्यं, 'यत्रा-12 पिहितनिस्तत्र वायु रिति वचनात, समीरणभृतेन तु बस्तिना, उपलक्षणमेतत् , बस्तितिप्रभृतिना पिहितं परम्परपिहितमवसेयं । तथा 'पने दोषः वनस्पतिकायविषये फलादिना 'अइर'ति अतिरोहितेन पिहितमनन्तरपिहित, 'छब्बपिठरादौ' छब्बकस्थाल्यादौ स्थितेन फलादिना । पिहितम् 'इयर'ति परम्परपिहितं । तथा 'असे' त्रसकायविषये कच्छपेन सञ्चारादिना च-कीटिकापलयादिना यपिहितं तदनन्तरपिहितं, कच्छपसञ्चारादिगर्भपिठरादिना पिडित परम्परपिहितम् , इहानन्तरपिहितमकल्प्यं, परम्परपिहितं तु यतनया ग्राह्यं । यदुक्तं-'चरमे । भगमि भयणा उ' इति, तद्वाख्यानयनाहगुरु गुरुणा गुरु लहुणा लहुयं गुरुएण दोऽवि लहुयाई । अञ्चित्तेणवि पिहिए चउभंगो दोसु अग्गेझं ॥ ५६२ ॥ व्याख्या---'अचित्तेनापि ' अचित्ते देये वस्तुनि पिहिते 'चतुर्भङ्गी' चत्वारो भङ्गाः, तद्यथा-गुरु गुरुणा पिहितमित्येको भङ्ग, गुरु लघुनेति द्वितीयः, लघु गुरुणेति तृतीया, 'दोवि लहुयाई ति लघु लघुना पिहितमिति चतुर्थः । एतेषु च चतुर्यु भङ्गेषु मध्ये द्वयो:प्रथपत्तीययोभन्योरपावं, गुरुदन्यस्योत्पाटने कथमपि तस्य पाते पादादिभङ्गसम्भवात् , ततः पारिशेष्याद् द्वितीयचतुथेयोपादामुक्तदोपा- १५॥ भावान, देययस्त्वाधारस्प पिठरादेगुरुत्वेऽपि ततः करोटिकादिना दानसम्भवात् । उक्तं पिहितद्वारम्, अथ संहतद्वारमाह सञ्चित्ते अञ्चित्ते मीसग साहारणे य चउभंगो । आइतिए पडिसेहो चरिमे भंगमि भयणा उ ॥ ५६३ ॥ दीप अनुक्रम [६०३] ~313~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy