________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६०१] .. “नियुक्ति: [५५९] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५५९||
जह चेव उ निक्खित्ते संजोगा चेव होति भंगा य । एमेव य पिहियमिवि नाणत्तमिणं तइयभंगे ॥ ५५९ ॥ __व्याख्या-ययैव 'निक्षिप्त इति निक्षिप्तद्वारे सचित्ताचित्तमिश्राणां संयोगाः प्रागुक्ताः यथैव च सचित्तपृथिवीकायः सचित्तपृथिवीकायस्योपरि निक्षिप्त इत्पेवं स्वस्थानपरस्थानापेक्षया चतुर्भङ्गीत्रयभङ्गेष्वेककस्मिन् भने षट्त्रिंशत् पत्रिंशद्भेदा उक्ताः, सर्वसङ्ख्यया चत्वारि शतानि द्वात्रिंशदधिकानि, तयाऽत्रापि पिहितद्वारे द्रष्टव्याः, तथाहि-पागिवात्रापि चतुर्भङ्गीत्रयम् , एकैकस्मिश्च भङ्गे सचित्तः पृथिवीकायः सचित्तपृथिवीकायेन पिहित इत्यादिरूपतया स्वस्थानपरस्थाने अधिकृत्य षट्त्रिंशत् षट्त्रिंशद्भेदाः, सर्वसङ्घचया (शतानि) चत्वारि द्वात्रिंशदधिकानि भङ्गानां । नवरं द्वितीयतृतीयचतुर्भङ्गयोः प्रत्येकं तृतीये भङ्गेऽनन्तरपरम्परमार्गणविधी निक्षिप्तद्वारादिद-वक्ष्यमाणं नानात्वमवसेयं, निक्षिप्तेऽन्येन प्रकारणानन्तरपरम्परमार्गणा कृता अत्र त्वन्येन प्रकारेण करिष्यते इति भावः । तत्र सचित्तपृथिवीकाये
नावष्टब्ध मण्डकादि सचित्तपृथिवीकायानन्तरपिहितं, सचित्तपृथिवीकायगर्भपिठरादिपिहितं सचित्तपृथिवीकायपरम्परपिहितं, तथा हिमादिनाEsवष्टब्धं मोदकादि सचित्ताप्कायानन्तरपिहित हिमादिगर्भपिठरादिना पिहितं सचित्ताप्कायपरम्परपिहितं । सचित्ततेजस्कायादिपिहितमनन्तरं परम्परं च गाथाद्वयेनाह
अंगारधूवियाई अणंतरो संतरो सरावाई । तत्थेव अइर वाऊ परंपरं बत्थिणा पिहिए ॥ ५६० ॥ अरं फलाइपिहितं वर्णमि इयरं तु छब्बपिठराई । कच्छवसंचाराई अणंतराणंतरे छठे ॥ ५६१ ॥ व्याख्या-इह यदा स्थाल्यादी संस्वेदिमादीनां मध्येऽङ्गार स्थापयित्वा हिङ्ग्यादिना वासो दीयते तदा तेनाकारण केपाश्चि
दीप अनुक्रम [६०१]
~312~