SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [५९९] .. “नियुक्ति: [५५७] + भाष्यं [३७...] + प्रक्षेपं [६...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: एषणाय पिहित प्रत गाथांक नि/भा/प्र ||५५७|| पिण्डनियु हरियाइअणंतरिया परंपरं पिढरगाइसु वर्णमि । पूपाइ पिट्ठणंतर भरए कुउबाइसू इयरा ।। ५५७ ॥ कर्मळयगि- व्याख्या-'वने' बनस्पतिविषये अनन्तरनिक्षिप्तं' हरितादिषु सचित्तव्रीहिकामभृतिषु अनन्तरिता निक्षिप्ता अपूपादय इति । कापसाला शेषः, इरितादीनामेवोपरि स्थितेषु पिठरादिषु निक्षिप्ता अपूपादयः परम्परनिक्षिप्तं, तथा बलीवादीनां पृष्ठेऽनन्तरनिक्षिप्ता अपूपादयत्रसेश वनन्तरनिक्षिप्त, बलीपर्दादिपृष्ठ एव भरके कुतुपादिषु वा भाजनेषु निक्षिप्ता मोदकादयः परम्परनिक्षिप्तम् । इह सर्वत्रानन्तरनिक्षिप्त न ग्राय, सचित्तसङ्कहनादिदोषसम्भवात, परम्परनिक्षिप्तं तु सचित्तसङ्घहनादिपरिहारेण यतनया ग्राह्यमिति सम्पदायः । उक्त निक्षिप्तद्वा-|| भारम्, अथ पिहितद्वारमाह सच्चित्ते अच्चिले मीसग पिहियमि होइ चउभंगो । आइतिगे पडिसेहो चरिमे भंगंमि भयणा उ॥ ५५८ ॥ व्याख्या-इह ' सचित्ते । इत्यादौ सप्तमी तृतीयार्थे, ततोऽयमर्थः-सचित्तेनाचित्तेन मिश्रेण वा पिहिते चतुर्भङ्गी भवति, अत्र जातावेकवचनं, तेन तिस्रचतुर्भङ्गयो भवन्तीति द्रष्टव्यं, तत्रैका सचित्तमिश्रपदाभ्यां, द्वितीया सचिचाचित्तपदाभ्यां, तृतीया मिश्राचित्तपदाभ्यां तत्र सचित्तेन सचित्रं पिडितं, मिश्रेण सचित्तं, सचित्तेन मिश्र, मिश्रेण मिश्रमिति प्रथमा चतुर्भङ्गी, तथा सचित्तेन सचित्तं पिहितम्, अचित्तेन सचितं, सचित्तेनाचित्तम्, अचित्तेनाचित्तामिति द्वितीया चतुर्भङ्गी, तथा मिश्रेण मिश्र पिहितं, मिश्रेणाचित्तम् अचित्तेन मिश्रम्, अचित्तेनाचित्तमिति तृतीया । तत्र गाथापर्यन्ततुशब्दवचनात प्रथमचतुर्भङ्गयां सर्वेष्वपि भङ्गेषु न कल्पते, द्वितीयत्तीयचतुर्भड्कियोस्तु प्रत्येकमादिमेषु २ त्रिषु भङ्गेषु न कल्पते इत्यर्थः, चरमे तु भङ्गे भजना, सा च 'गुरुगुरुणे त्यादिना स्वयमेव वक्ष्यति । सम्मति चतुर्भङ्गीत्रयविषयावान्तरभङ्गकथनेऽतिदेशमाह ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ दीप अनुक्रम [५९९] | ॥१५४॥ Oil राjungstaram.org ~311~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy