SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||५४६|| दीप अनुक्रम [५८८] “पिण्डनिर्युक्ति”- मूलसूत्र -२ / १ (मूलं + निर्युक्तिः + वृत्तिः) “निर्युक्ति: [ ५४६ ] + भाष्यं [३७...] + प्रक्षेपं [६...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः मूलं [५८८ ] मुनि दीपरत्नसागरेण संकलित ८० व्याख्या--' अथवे 'ति प्रकारान्तरतायोतकः, णेति वाक्यालङ्कारे, इह चतुर्भङ्गी प्रतिपक्षपोपन्यासे भवति, तत्रैकस्मिन् पक्षे सचित्तमिश्रे, एकत्र तु पक्षेऽचित्तः, ततः प्राक्तनक्रमेण चतुर्भङ्गी भवति, तथया सचिते सचितमित्रम् अचिते सचित मिश्र, सचित्तमिश्रेऽचित्तम्, अचित्तेऽचित्तमिति, अत्रापि प्रागिवैकैकस्मिन् भने पृथिव्यप्तेजोवायुवनस्पतित्रसभेदात् षट्त्रिंशत् पत्रिंशद्भेदाः, ॐ सर्वसङ्खधया चतुश्चत्वारिंशं भङ्गशतं, तत्र 'आदित्रिके' आदिमे भङ्गत्रये 'कथा नास्ति ' ग्रहणे वार्त्ता न विद्यते, सामर्थ्याच्चतुर्थे भने ॐ कल्पते । तदेवं 'पृथिवी 'त्यादिमूलगाथायाः पूर्वार्द्ध व्याख्यातं सम्पति 'एकेकि दुद्दानंतरम्' इत्यवयवं व्याचिख्यासुर्द्वितीयढतीयचतु ॐ र्भङ्गत्योः सत्कस्य तृतीयस्य तृतीयस्य भङ्गस्य सामान्यतोऽशुद्धस्य विषये विशेषं विभणिपुरनन्तर परम्परमार्गणां करोति पुण अचित्तव्यं निक्खिप्पर चेयणेस मीसेसु । तर्हि मग्गणा उ इणमो अनंतरपरंपरा होइ ॥ ५४७ ॥ व्याख्या -- यत्किमपि अचित्तं द्रव्यमोदनादि 'चेतनेषु' सचितेषु मिश्रेषु वा निक्षिप्यते तत्रेयमनन्तरं परम्परया वा मार्गणा परिभावनं भवति । तदेवाह - ओगा हिमायणंतर परंपरं पिढरगाइ पुढवीए । नवणीयाइ अनंतर परंपरं नावमाईसु ॥ ५४८ ॥ Education Interation व्याख्या - ' अवगाहिमादि पकान्नमण्डकप्रभृति पृथिव्यामानन्तर्येण स्थापितमनन्तरनिक्षिप्तं पृथिव्या एवोपरि स्थिते पिटरका दौ यन्निक्षिप्तमवगाहिमादि तत्परम्परनिक्षिप्तं, एष पृथिवीकायमाश्रित्यानन्तरपरम्परया निक्षेप उक्तः । सम्मत्यप्कायमाश्रित्याह-'नवणी' त्यादि, नवनीतादि-प्रक्षणस्त्यानीभूतघृतादि सचित्तादिरूपे उदके निक्षिप्तमनन्तरनिक्षिप्तं, तदेव नवनीताद्यवगाहिमादि वा जलमध्यस्थि For Parts Only ~306~ ०
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy