SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||४८७|| दीप अनुक्रम [५२५ ] मूलं [५२५] मुनि दीपरत्नसागरेण संकलित “पिण्डनिर्युक्ति”- मूलसूत्र -२ / १ (मूलं + निर्युक्तिः +वृत्तिः) --> “निर्युक्तिः [४८७] + भाष्यं [ ३४...] + प्रक्षेपं [५...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः पिण्डनिर्यु-म्--पदविमोचनं करोति, ततः 'पुच्छति सा स्त्री पृच्छति, किं स्वमवृतो दृश्यसे ? इति ततः साधोः कथनं मम 'ईदृशी त्वत्सदृशी जनन्यभूदिति । अत्र दोषानाह - ततस्तया मातृत्वप्रकटनायें साधुमुखे स्तनमक्षेपः क्रियते, परस्परं च सम्बन्धः स्नेहबुद्धिरूपो जायते, तथा विधवास्नुषादिदानं च करोति - मृतपुत्रस्य स्थानेऽयं मे पुत्र इति बुद्धया स्वस्नुपादानं कुर्यात्, आदिशब्दात् स्नेहवशतो दास्यादिदानं च, उक्तं पूर्वसम्बन्धिसंस्तवोदाहरणं, एवं पश्चात्सम्बन्धिसंस्तवोदाहरणमपि भावनीयं । सम्पति पुनः पश्चात्सम्बन्धिसंस्तत्रे दोपानाहपच्छास्थवदोसा सासू विहवादिधूयदाणं च । भज्जा ममेरिसिच्चिय सज्जो घाउ वयभंगो वा ॥ ४८८ ॥ तेर्मयगि रीयावृत्तिः ॥१४०॥ Eaton Inte व्याख्या— पश्चात्सम्बन्धिसंस्तत्रयिमे दोषाः- वधूरीदृशी ममासीदित्युक्ते सा विधवाया आदिशब्दात्कुरण्डादिरूपायाः सुताया दानं करोति, तथा भार्या ममेदृश्यभवदित्युक्ते यदीर्ष्यालुस्तद्धर्त्ता समीपे च वर्तते तदा मम भार्याऽनेन स्वभार्या कल्पितेति विचिन्त्य साधोतं कुर्यात्, अथेर्ष्यालुस्तद्भर्त्ता न भवति समीपे वा न वर्त्तते तदा भार्याऽहमनेन कल्पितेत्युन्मत्ता भार्येव समाचरंती चित्तक्षोभमापादयेत्, ततो व्रतभङ्गः । एवं तावत्पूर्वसम्बन्धिसंस्तवस्य पचात्सम्बन्धिस्तस्य च प्रत्येकमसाधारणान् दोषानभित्राय सम्मत्युभयोरपि | साधारणानभिधित्सुराह— मायावी चडुयारी अम्हं ओहावणं कुणइ एसो । निच्छुभाई पंतो करिज्ज भद्देतु पडिबंधो ॥ ४८९ ॥ व्याख्या - अधृतिदृष्टिमस्नवादि कुर्वन्मायावी एपोऽस्माकमावर्जनानिमित्तं चाटूनि करोतीति निन्दा, तथाऽस्माकं स्वस्थ कार्पोटिकपायस्य जनन्यादिकलनेनापभ्राजनं विधत्ते, ततः एवं विचिन्त्य मान्तः स्वगृहनिष्काशनादि करोति, अय ते गृहिणो भद्रा भवेयुस्ताह For Parta Use Only ~ 283~ ० उत्पादनायां ११ संस्तवदोषः ॥१४०॥
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy