SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||४८९|| दीप अनुक्रम [५२६] “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) → “निर्युक्तिः [४८९] + भाष्यं [ ३४...] + प्रक्षेपं [५...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः मूलं [ ५२६ ] मुनि दीपरत्नसागरेण संकलित तेषु भद्रेषु सावोरुपरि प्रतिबन्यो भवेत् प्रतिवच सत्यायादिकं कृत्वा दयादिति । उक्तो द्विविधोऽपि सम्बन्धिसंस्तवः अथ वचनसंस्तवस्य पूर्वरूपस्य लक्षणमाह- गुणसंथवेण पुत्र संता संतेण जो थुनिज्जाहि । दायारमदिनंमी सो सिंथवो हवइ ॥ ४९० ॥ व्याख्या -' गुणाः औदार्यादयः तेषां यः 'संस्तवः ' मारूपो वचनसङ्घातस्तेन सत्यरूपेणासत्यरूपेण वा यः सादतिव्ये भक्तादावदचे सति दातारं स्तूयात् स एष पूर्वसंस्तवो भवति । अस्यैवोल्लेखं दर्शयति एसोसो जस्स गुणा वियरंति अवारिया दस दिसासु । इहरा कहासु सुणिनो पञ्चकखं अज्ज दिट्ठोऽसि ॥४९१|| व्याख्या— सुगमं, नवरम् ' इहरा' इतरथा, इदानीं दर्शनात् पूर्वमित्यर्थः । सम्मति पश्चाद्रूपस्य वचनस्तस्य लक्षणमाहगुणसंयत्रेण पच्छा संता संतेण जो धुणिज्जाहि । दायारं दिनंमी सो पच्छासंथवो होइ ॥ ४९२ ॥ व्याख्या - दत्ते भक्तादौ सति पादातारं गुणसंस्तवेन सत्यरूपेणासत्यरूपेण वा यः साधुः स्तुपा एव पञ्चात्संस्तत्रो भवति सम्मत्यस्यैवोल्लेखं दर्शयति विमली कयम्ह चक्खू जहत्थया वियरिया गुणा तुझं । आसि पुरा मे संका संपय निस्संकियं जायं ॥ ४९३ ॥ व्याख्या - भिक्षार्थी प्रविष्टः साधुर्लब्धे भक्तादौ दातारं वक्ति यथा निजदर्शनेन त्वया विमलीकृते नवलुपी, तथा यथार्थीस्तव For Pass Use Only ० ~284~ rary org
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy