SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||४६५|| दीप अनुक्रम [५०५ ] मूलं [५०५ ] • मुनि दीपरत्नसागरेण संकलित पिण्डनिर्यु - तेर्मलयगि यावृत्तिः “पिण्डनिर्युक्ति”- मूलसूत्र -२/१ (मूलं + निर्युक्तिः+वृत्तिः) भाष्यं [ ३४...] + प्रक्षेपं [५...]" "निर्युक्ति: [ ४६७] + आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः ॥१३६॥ ओहासिय पडिसिद्धो भणइ अगारिं अवस्सिमा मज्झं । जइ लहसि तो तं मे नासाए कुणसु मोयंति [सा आह ] ॥ ४६८ ॥ करस घर पुच्छिऊणं परिसाए अमुउ कइरो पुच्छितु । किं तेणऽम्हे जायसु सो किविगो दाहिइ न तुज्झ ॥ ४६९ ॥ दाहित्ति तेण भणिए जइ न भवसि छण्हमेसि पुरिसाणं । अन्नयरो तो तेऽहं परिसामज्झमि पणयामि ||४७० ॥ सेयंगुलि बगुडावे, किंकरे हायए तहा । गिद्धावरंखि हद्दन्नए य पुरिसाहमा छाउ || ४७१ ॥ जायसु न एरिसोऽहं इट्टगा देहि पुण्त्रमइगंतुं । माला उचारि गुलं भोएमि दिएति आरूढा ॥ ४७२ ॥ सिइअवणण पडिलाभण दिस्तियरी बोलमंगुली नासं । दुण्हेगयरपओसो आयत्रिवत्ती य उड्डाहो || ४७३ ॥ व्याख्या - मुगमं, नवरं 'इट्टगणंमि सेवकिकाक्षणे 'पगेवे 'ति प्रभाते एव 'मोयं 'ति मूत्रणं 'प्रणयामि' इति याचे, 'सिइअवणण 'त्ति निःश्रेण्यपनयनं इत्थम्भूतश्च मानपिण्डो न ग्राह्यः यतो द्वयोरपि दम्पत्योः प्रद्वेषो भवति, ततस्तद्रव्यान्यद्रव्यव्यवच्छेदः, कदाचिदेकतरस्य ततस्तत्रापि स एव दोषः । अपि च-सैवमपमानिता कदाचिदभिमानवशादात्मविपत्तिं कुर्यात्, तत उड्डाहः प्रववनमालिन्यं ॥ उक्तो मानपिण्डदृष्टान्तः सम्प्रति मायापिण्डदृष्टान्तमाह रायगिहे धम्मरुई असाड भूई य खुड्डुओ तस्स । रायनडगेहपविसण संभोइय मोयए लंभो ॥ ४७४ ॥ आयरियउवज्झाए संघाडगकाणखुज्जतदोसी । नडपासणपज्जत्तं निकायण दिणे दिणे दाणं ॥ ४७५ ॥ For Parata Use Only ~275~ ० उत्पादना यां दोषे मायायामाचा ढभूतिः ॥१३६॥
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy