SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||४६५|| दीप अनुक्रम [५०३ ] “पिण्डनिर्युक्ति”- मूलसूत्र -२ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [ ५०३ ] मुनि दीपरत्नसागरेण संकलित ८० Eucation Internation “निर्युक्ति: [ ४६५ ] + भाष्यं [ ३४...] + प्रक्षेपं [५...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः यितुं वालस्य जानातीतिकृत्वा हृदश इति नाम तस्य कृतं एष हदशः । तत एवमुक्ते क्षुल्लकेन सर्वैरपि पर्पज्जनैरेककालमट्टट्टहासेन इसरिभाणि क्षुद्धक! एष षण्णामपि पुरुषाणां गुणानाददाति तन्मैन महेलाप्रधानं याचिष्ट, विष्णुमित्रोऽवादीत नाहं षण्णां पुरुषाणां समानस्तस्माद्याचस्त्र मामिति, ततः क्षुलकेनोक्तं देहि मे घृतगुडसंयुक्ताः पात्रभरणप्रमाणाः सेवकिकाः, विष्णुमित्रेणोक्तं ददामि ततः क्षुल्लकं गृहीत्वा निजगृहाभिमुखं चलितवान् समागतो निजगृहद्वारे, ततः क्षुलकेनाभाणि प्रथममपि तव गृहे समागतोऽदमासं परं तव भार्यया प्रतिज्ञा व्यधायि यथा न किमपि ते दास्यामि तत इदानीं ययुक्तं तत्समाचर, तत एवमुक्ते विष्णुमित्रोऽवादीत् यद्येवं तर्हि | क्षणमात्रमेव गृहद्वारेऽवतिष्ठस्त्र पश्चादाकारयिष्यामि ततः प्रविष्टो गृहमध्ये मित्रः पृष्टा च तन निजभार्या यथा राद्धाः सेवकिकाः प्रगु णीकृतानि घृतगुडादीनि ?, तयोक्तं कृतं सर्व परिपूर्ण, ततो गुढं प्रलोक्य स्तोक एष गुडो नैतावता सरिष्यतीति मालादानय प्रभूतं गुढं येन द्विजान् भोजयामीति, ततः सा तद्वचनादारूढा माल अपनीता तेन निःश्रेणिः, तत आकार्य क्षुद्धकं पात्रभरणप्रमाणा ददौ तस्मै सेवकिकाः घृतगुडादीनि च दातुमारब्धानि अत्रान्तरे गुडमादाय सुलोचना मालादुत्तरितुं प्रवृत्ता परं न पश्यति निःश्रेणि, ततो विस्मितदृष्ट्या प्रसरं यावदालोकते तावत्पश्यति क्षुल्लकाय घृतगुडसंयुक्ताः सेवकका दीयमानाः, ततोऽहमनेन झुलकेनाभिभूतेत्यभिमान| पूरितहृदया मास्मै देहि मास्मै देहीति महता शब्देन पूत्कुरुते, क्षुल्लकोऽपि तस्याः सम्मुखमवलोक्य मया तव नासिकापुढे मूत्रितमिति निजनासापुटेऽङ्गुल्यभिनयेन दर्शयति, दर्शयित्वा च भृतघृतगुडसेव किकापात्रो जगाम निजवसताविति । एतदेव रूपकाष्टकेन दर्शयतिगछमि परिपिंडियाण उल्लाव को णु हु पगेव । आणिज्ज इट्टगाओ ? खुड्डो पञ्चाह आणेमि || ४६६ ॥ जयिता पज्जता अगुलध्याहिं न ताहिं णे कज्जं । जारिसियाओ इच्छह ता आणेमित्ति निक्खतो ॥४६७॥ For Park Use Only ~ 274~ ०
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy