________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४९८] .→ “नियुक्ति: [४६०] + भाष्यं [३४...] + प्रक्षेपं [५...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४६०||
उत्पादनायां ६ चिकित्सापिण्ड:७-१० क्रोधादिकाः
पिण्डनियु- नाय चिकित्स्यते, चिकित्सितश्च पगुणीभूतः प्रथमतस्तस्यैव वैद्यस्य विघातं करोति, ततः शेषाणां बहूनां जीवानाम् , एघमेषोऽपि गृहस्थ तमेलयगि- साधुना चिकित्स्यमानः साधोः संयमप्राणान् इन्ति, शेषाँश्च पृथिवीकायादीनिति । यदि पुनः कथमपि चिकित्स्यमानस्यापि तस्यातिश-
येन रोगस्योदयः-प्रादुर्भावो भवति, ततोऽहमनेनातिशयेन रोगीकृत इति सञ्जातकोपो राजकुलादौ ग्राहयति, तथा च सति उड्डाहा-
प्रवचनस्य मालिन्यमिति । उक्तं चिकित्साद्वारम् , अधुना क्रोधादिद्वारचतुष्टयं विवक्षुः प्रथमतः क्रोधादिपिण्डदृष्टान्तानां नगराणि क्रोधाधु- ॥१३॥
त्पत्तेः कारणानि च प्रतिपादयतिहत्थकप्प गिरिफुल्लिय रायगिहं खलु तहेव चंपा य । कडघयपुन्ने इट्टग लड्डुग तह सीहकेसरए ॥ ४६१ ॥
व्याख्या-क्रोधपिण्डदृष्टान्तस्य नगरं हस्तकल्प, मानपिण्डदृष्टान्तस्य गिरिपुष्पितं, मायापिण्डदृष्टान्तस्य राजगृहं, लोभपिण्डदृष्टान्तस्य चम्पा । तथा कृतान् घृतपूर्णानलभमानस्य क्रोधोत्पत्तिः, सेवकिका अलभमानस्य मानस्योत्पत्तिः, मोदकामाश्रित्य मायोत्पत्तिः, हा सिंहकेसरसज्ञान मोदकानलभमानस्य लोभोत्पत्तिः । सम्पति क्रोधपिण्डस्य सम्भवमाह
विज्जातवप्पभावं रायकुले वाऽवि वल्लभत्तं से । नाउं ओरस्सबलं जो लब्भइ कोहपिंडो सो ॥ ४६२ ॥ ___ व्याख्या-स साधो: 'विद्याप्रभावम् ' उच्चाटनमारणादिकं तपःप्रभाव' शापदानादिकं राजकुले बल्लमत्वं वा ज्ञात्वा यदिवा औरस्य बल-सहस्रयोधित्वादिकं ज्ञात्वा यः पिण्डो 'लभ्यते' गृहस्थेन दीयते स क्रोधपिण्डः । अथवाऽन्यथा क्रोधपिण्डसम्भवः, तमेव दर्शयति
00000000000000000000000000000000
दीप अनुक्रम [४९८]
1064600000000000000000
॥१३॥
Hereasaramorg
~ 269~