SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४९६] .→ “निर्युक्ति: [४५८] + भाष्यं [३४...] + प्रक्षेपं [५...]" . मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||४५८|| एरिसय चिय दुक्खं भेसज्जेण अमुगेण पउणं मे । सहसुप्पन्नं व रुयं वारेमो अट्ठमाईहिं ॥ ४५८॥ व्याख्या-एतादृशमेव 'दुःख दुःखकारणभूतं गड्डायमुकेन भेषनेन 'प्रगुणं' नष्टवेदनमभूत, तथा वर्ष 'सहसोलनाम् । अकस्मात्पना रुजमष्टमादिभिवास्यामः । 'तत्थोपन्न रोगं अट्टमेण निवारए' इत्पादि परममुनिवचनमामापात् , तस्माद्भवताऽपि तथा कर्तव्यमिति भावः । तृतीयां चिकित्सा विपश्वयितुमाहall संसोधण संसमणं नियाणपरिवज्जणं च जं तत्थ । आगंतु धाउखोभे य आमए कुणइ किरियं तु ॥ ४५९॥ व्याख्या-आगन्तुके घातक्षोभे च 'सूचनात्सूत्र मितिकृत्वा धातुक्षोभजे चाऽऽमपे-रोगे समत्वको सति ता यत्कियां करोति.। तद्यथा-संशोधनं हरीतक्यादिदानेन पित्तायुपशमनं, तथा 'निदानपरिवनेनं ' रोगकारणपरिवर्नमें च, एसा तृतीया चिकित्सा । अत्र दोषानाह. अस्संजमजोगाणं पसंधणं कायघाय अयगोलो । दुब्बलबग्घाहरणं अच्चुये गिण्हणुड्डाहे ॥ ४६०॥ व्याख्या-'असंयमयोगाना' सावधव्यापाराणां 'पसन्धन' सातत्येन प्रवर्तनमिदं चिकित्साकरणं यतो गृहस्थस्ततायोगोलकसमानः ततस्तेन नीरोगीभूतेन ये कायघाता यावजीवं मवय॑न्ते ते सर्वेऽपि साधुचिकित्साप्रवर्तिता इति चिकित्साकरणं सातसत्येनासंयमयोगानां निबन्धनम् । तथा चात्र दुर्बलव्याघ्रष्टान्तो-पयाऽटयामान्थ्येन भक्ष्यममामुवन् दुर्बलो व्याघ्रः कनाप्यान्यापनव १ सयोल रोगमष्टमेन निवारयेन। दीप अनुक्रम [४९६] ~268~
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy