SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||४५५|| दीप अनुक्रम [४९३ ] पिण्डनिर्यु तेर्मयाग पावृत्तिः “पिण्डनिर्युक्ति”- मूलसूत्र - २ / १ (मूलं + निर्युक्तिः +वृत्तिः) मूलं [ ४९३ ] मुनि दीपरत्नसागरेण संकलित ॥१३२॥ ८० “निर्युक्तिः [४५५] + भाष्यं [ ३४...] + प्रक्षेपं [५...]" आगमसूत्र - [४१/२] मूलसूत्र - [०२/२] "पिण्डनिर्युक्ति" मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः दाणं न होइ अफलं पत्तमपत्सु सन्निजुज्जतं । इय विभणिएवि दोसा पसंसओ किं पुण अपत्ते ? ॥ ४५५ ॥ व्याख्या - इह पात्रेष्यपात्रेषु वा सन्नियुज्यमानं दानं न भवत्यफलमित्यपि भणिते दोपः, अपादानस्य पात्रदानसमतया मशं| सनेन सम्यक्त्वा विचारसम्भवात् किं पुनः अपात्राण्येव साक्षात् मसतः ?, तत्र सुतरां महान् दोषो, मिथ्यात्वस्थिरीकरणादिदोषभावादिति । तदेवमुक्तं वनीपकद्वारं सम्प्रति चिकित्साद्वारमाह--- भाइ य नाहं वेज्जो अहवाऽवि कहेइ अप्पणो किरियं । अहह्वावि विज्जयाए तिविह् तिमिच्छा मुणेयव्वा ॥ ४५६ ॥ व्याख्या - इह ' चिकित्सा' रोगप्रतीकारो रोगप्रतीकारोपदेशो वा विवक्षिता, ततः साधूनधिकृत्य 'त्रिविधा' त्रिप्रकारा चिकित्सा ज्ञातव्या, तथथा केनापि रोगिणा रोगप्रतीकारं साधुः पृष्टः सन्नाह-किमहं वैयः ?, एतावता च किमुक्तं भवति ?-वैयस्य समीपे गत्वा चिकित्सा प्रष्टव्या इत्पबुधबोधनादेका चिकित्सा, अथवा रोगिणः पृष्टः समेत्रमाह-ममाप्येवंविधो व्याधिरासीत् स चामुकेन भेषजेनोपशान्तिमगमत् एषा द्वितीया चिकित्सा, अथवा वैद्यतया वैधीभूय साक्षाचिकित्सां करोति, एषा तृतीया । इहाथे द्वे चिकित्से सूक्ष्मे, तृतीया तु बादरा । तत्राद्यां व्याचिख्यासुराह— भिक्खाइ गओ रोगी कि विज्जोऽहंति पुच्छिओ भणइ । अत्थावतीऍ कया अबुहाणं बोहणा एवं ॥ ४५७ ॥ व्याख्या- 'भिक्षादो' भिक्षादिनिमित्तं गतः सन् 'रोगी 'ति अत्र तृतीयायें प्रथमा रोगिणा पृष्टः सन्नाह किमहं वैद्यः ? येन कथयामि, एवं चोक्ते सति 'अर्थापत्त्या ' सामर्थ्यादधानां त्रैयस्य पार्श्वे गत्वा चिकित्सा कार्यते इत्यजानतां बोधना- अनन्तरोक्तस्यार्थस्य ज्ञापना कृता भवति । द्वितीयां व्याख्यानयति — For Penal Use On ~267~ ० उत्पादना दोषेषु ६ चिकित्सादोषः ॥ १३२ ॥
SR No.004143
Book TitleAagam 41 2 PIND NIRYUKTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages364
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pindniryukti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy