________________
आगम (४१/२)
“पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [४७३] → "नियुक्ति: [४३६] + भाष्यं [३३] + प्रक्षेपं [५...]" . मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४१/२], मूलसूत्र - [०२/२] "पिण्डनियुक्ति” मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||३३||
पिण्डनियु-तिलकस्तत्सर्वमनेनावितथं कथयामासे, ततः स ईविशविस्फुरितकोपहुतवहः साधुमपृच्छत् कथय साधो ! किमस्या बडवाया गर्भेऽस्ति ? | उत्पादनाकेमेलयगि- इति, साधुः माह-पञ्चपुण्ट्र: किशोरः, ततः सोऽचिन्तयत्-यदीदं सत्यं भविष्यति ताई मद्भार्यामपतिलकादिकथनमपि सत्यम् , इतरथा अव- दोषेषु ३ रीयावृत्तिः । इयमेप विरुद्धकर्मसमाचारीति विनिपात्या, तत एवं विचिन्त्य वडवाया गर्भः पाटितः, पातितः परिस्फुरन् पञ्चपुण्डः किशोरः, ततस्तं दृष्टा निमित्ते
सजातकोपोपशमः साधुमवादी-यदीदं न भवेत्तहिं त्वमपि न भवेरिति । मूत्र सुगमम् । एतदेव गाथाद्वयेन भाष्यकृविणोति- भोजककथा ॥१२८॥ | दूरा भोयण एगागि आगओ परिणयरस पच्चोणी । पुच्छा समणे कहणं साइयंकार सुमिणाई ॥ (भा०४२)।
भा० ३३ कोवो वडवागन्भं च पुच्छिओ पंचपुंडमाइंसु । फालणदिटे जइ नेव तो तुहं अवितहं कइ वा ॥ (भा०४३)||
भा० ३४ व्याख्या-मुगम । नवरं 'पयोणी ' सन्मुखागमनं, 'साइयंकार'त्ति सप्रत्ययं स्वमादि, अपि प-अत्र साधुना समस्पयकथनेनात्मनो वधः पारदारिकत्वं च दूषणं परिहतं, कति पुनरेवंविधाः 'अवितर्थ' निमित्तं कथयिष्यन्ति ?, तस्मात्सर्वथा साधुना निमित्तं | न प्रयोक्तव्यमिति । उक्तं निमित्तद्वारं, साम्पतमाजीबद्वारमाह
जाई कुल गण कम्मे सिप्पे आजीवणा उ पंचविहा । सूयाएँ असूयाएँ व अपाण कहेहि एकेके ॥ ४३७ ॥ ___ व्याख्या-आजीवना पञ्चविधा, तयथा-'जातिविषया' जातिमाजीवनीकरोतीत्यर्थः, एवं कुलविषया गणविषया कर्मविषया शिल्पविषया च, सा चाऽऽजीवनकै कस्मिन भेदे द्विधा, तद्यथा-सूचयाऽऽस्मानं कथयति, असूचधा च, ता 'सूचा' वचनभङ्गिविशेषेण । कथनं असूचा' स्फुटवचनेन । तत्र जात्यादीनां लक्षणमाह
दीप अनुक्रम [४७३]
॥१२८॥
~ 259~